384
Ah.4.8.011a vasti-śūle tv adho nābher lepayec chlakṣṇa-kalkitaiḥ |
Ah.4.8.011c varṣābhū-kuṣṭha-surabhi-miśi-lohāmarāhvayaiḥ || 11 ||
Ah.4.8.012a śakṛn-mūtra-pratīghāte pariṣekāvagāhayoḥ |
Ah.4.8.012c varaṇālambuṣair aṇḍa-gokaṇṭaka-punarnavaiḥ || 12 || 1308
Ah.4.8.013a suṣavī-surabhībhyāṃ ca kvātham uṣṇaṃ prayojayet |
Ah.4.8.013c sa-sneham atha-vā kṣīraṃ tailaṃ vā vāta-nāśanam || 13 ||
Ah.4.8.014a yuñjītānnaṃ śakṛd-bhedi snehān vāta-ghna-dīpanān |
Ah.4.8.014c athā-prayojya-dāhasya nirgatān kapha-vāta-jān || 14 ||
Ah.4.8.015a sa-stambha-kaṇḍū-ruk-śophān abhyajya guda-kīlakān |
Ah.4.8.015c bilva-mūlāgnika-kṣāra-kuṣṭhaiḥ siddhena secayet || 15 || 1309
Ah.4.8.016a tailenāhi-biḍāloṣṭra-varāha-vasayātha-vā |
Ah.4.8.016c svedayed anu piṇḍena drava-svedena vā punaḥ || 16 ||
Ah.4.8.016.1and-1-a kāsīsaṃ saindhavaṃ rāsnā śuṇṭhī kuṣṭhaṃ ca lāṅgalī |
Ah.4.8.016.1and-1-c śilābhrakāśvamāraṃ ca jantuhṛd danti-citrakau || 16-1+(1) ||
Ah.4.8.016.1and-2-a haritālaṃ tathā svarṇakṣīrī taiś ca pacet samaiḥ |
Ah.4.8.016.1and-2-c tailaṃ sudhārka-payasī gavāṃ mūtre catur-guṇe || 16-1+(2) ||
Ah.4.8.016.1and-3-a etad abhyaṅgato 'rśāṃsi kṣāra-vat pātayed drutam |
Ah.4.8.016.1and-3-c kṣāra-karma-karaṃ hy etan na ca dūṣayate valīm || 16-1+(3) ||
Ah.4.8.017a saktūnāṃ piṇḍikābhir vā snigdhānāṃ taila-sarpiṣā |
Ah.4.8.017c rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ || 17 || 1310
  1. Ah.4.8.012v/ 8-12av śakṛn-mūtra-parīghāte
  2. Ah.4.8.015v/ 8-15av saṃrambha-kaṇḍū-ruk-śophān 8-15av saṃstambha-kaṇḍū-ruk-śophān
  3. Ah.4.8.017v/ 8-17dv piṇḍair vā kārṣakānvitaiḥ