385
Ah.4.8.018a arka-mūlaṃ śamī-pattram nṛ-keśaḥ sarpa-kañcukam |
Ah.4.8.018c mārjāra-carma sarpiś ca dhūpanaṃ hitam arśasām || 18 ||
Ah.4.8.019a tathāśvagandhā surasā bṛhatī pippalī ghṛtam |
Ah.4.8.019c dhānyāmla-piṣṭair jīmūta-bījais taj-jālakaṃ mṛdu || 19 ||
Ah.4.8.020a lepitaṃ chāyayā śuṣkaṃ vartir guda-ja-śātanī |
Ah.4.8.020c sa-jāla-mūla-jīmūta-lehe vā kṣāra-saṃyute || 20 ||
Ah.4.8.021a guñjā-sūraṇa-kūṣmāṇḍa-bījair vartis tathā-guṇā |
Ah.4.8.021c snuk-kṣīrārdra-niśā-lepas tathā go-mūtra-kalkitaiḥ || 21 ||
Ah.4.8.022a kṛkavāku-śakṛt-kṛṣṇā-niśā-guñjā-phalais tathā |
Ah.4.8.022c snuk-kṣīra-piṣṭaiḥ ṣaḍgranthā-halinī-vāraṇāsthibhiḥ || 22 ||
Ah.4.8.023a kulīraśṛṅgī-vijayā-kuṣṭhāruṣkara-tutthakaiḥ |
Ah.4.8.023c śigru-mūlaka-jair bījaiḥ pattrair aśvaghna-nimba-jaiḥ || 23 || 1311
Ah.4.8.024a pīlu-mūlena bilvena hiṅgunā ca samanvitaiḥ |
Ah.4.8.024c kuṣṭhaṃ śirīṣa-bījāni pippalyaḥ saindhavaṃ guḍaḥ || 24 ||
Ah.4.8.025a arka-kṣīraṃ sudhā-kṣīraṃ tri-phalā ca pralepanam |
Ah.4.8.025c ārkaṃ payaḥ sudhā-kāṇḍaṃ kaṭukālābu-pallavāḥ || 25 || 1312
Ah.4.8.026a karañjo basta-mūtraṃ ca lepanaṃ śreṣṭham arśasām |
Ah.4.8.026c ānuvāsanikair lepaḥ pippaly-ādyaiś ca pūjitaḥ || 26 ||
Ah.4.8.027a ebhir evauṣadhaiḥ kuryāt tailāny abhyañjanāya ca |
Ah.4.8.027c dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ || 27 || 1313
  1. Ah.4.8.023v/ 8-23cv śigru-mūlaka-bījair vā
  2. Ah.4.8.025v/ 8-25av ārkaṃ payaḥ snuhī-kāṇḍaṃ
  3. Ah.4.8.027v/ 8-27av ebhir lepauṣadhaiḥ kuryāt 8-27bv tailāny abhyañjanāni ca