400
Ah.4.9.004a na tu saṅgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi |
Ah.4.9.004c api cādhmāna-guru-tā-śūla-staimitya-kāriṇi || 4 || 1357
Ah.4.9.005a prāṇadā prāṇa-dā doṣe vibaddhe sampravartinī |
Ah.4.9.005c pibet prakvathitās toye madhya-doṣo viśoṣayan || 5 ||
Ah.4.9.006a bhūtika-pippalī-śuṇṭhī-vacā-dhānya-harītakīḥ |
Ah.4.9.006c atha-vā bilva-dhanikā-musta-nāgara-vālakam || 6 ||
Ah.4.9.007a viḍa-pāṭhā-vacā-pathyā-kṛmijin-nāgarāṇi vā |
Ah.4.9.007c śuṇṭhī-ghana-vacā-mādrī-bilva-vatsaka-hiṅgu vā || 7 ||
Ah.4.9.008a śasyate tv alpa-doṣāṇām upavāso 'tisāriṇām |
Ah.4.9.008c vacā-prativiṣābhyāṃ vā mustā-parpaṭakena vā || 8 ||
Ah.4.9.009a hrīvera-nāgarābhyāṃ vā vipakvaṃ pāyayej jalam |
Ah.4.9.009c yukte 'nna-kāle kṣut-kṣāmaṃ laghv-anna-prati bhojayet || 9 || 1358
Ah.4.9.010a tathā sa śīghraṃ prāpnoti rucim agni-balaṃ balam |
Ah.4.9.010c takreṇāvanti-somena yavāgvā tarpaṇena vā || 10 ||
Ah.4.9.011a surayā madhunā vātha yathā-sātmyam upācaret |
Ah.4.9.011c bhojyāni kalpayed ūrdhvaṃ grāhi-dīpana-pācanaiḥ || 11 || 1359
Ah.4.9.012a bāla-bilva-śaṭhī-dhānya-hiṅgu-vṛkṣāmla-dāḍimaiḥ |
Ah.4.9.012c palāśa-hapuṣājājī-yavānī-viḍa-saindhavaiḥ || 12 ||
Ah.4.9.013a laghunā pañca-mūlena pañca-kolena pāṭhayā |
Ah.4.9.013c śāliparṇī-balā-bilvaiḥ pṛśniparṇyā ca sādhitā || 13 ||
  1. Ah.4.9.004v/ 9-4av prayojyaṃ na tu saṅgrāhi 9-4bv pūrvam āmolbaṇe na tu
  2. Ah.4.9.009v/ 9-9dv laghv annaṃ pratibhojayet
  3. Ah.4.9.011v/ 9-11av surayā madhunā cātha