414
Ah.4.10.009a sa-saindhavaṃ vacādiṃ vā tad-van madirayātha-vā |
Ah.4.10.009c varcasy āme sa-pravāhe pibed vā dāḍimāmbunā || 9 ||
Ah.4.10.010a viḍena lavaṇaṃ piṣṭaṃ bilva-citraka-nāgaram |
Ah.4.10.010c sāme kaphānile koṣṭha-ruk-kare koṣṇa-vāriṇā || 10 ||
Ah.4.10.011a kaliṅga-hiṅgv-ativiṣā-vacā-sauvarcalābhayam |
Ah.4.10.011c chardi-hṛd-roga-śūleṣu peyam uṣṇena vāriṇā || 11 ||
Ah.4.10.012a pathyā-sauvarcalājājī-cūrṇaṃ marica-saṃyutam |
Ah.4.10.012c pippalīṃ nāgaraṃ pāṭhāṃ śārivāṃ bṛhatī-dvayam || 12 ||
Ah.4.10.013a citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇa-pañcakam |
Ah.4.10.013c cūrṇī-kṛtaṃ dadhi-surā-tan-maṇḍoṣṇāmbu-kāñjikaiḥ || 13 ||
Ah.4.10.014a pibed agni-vivṛddhy-arthaṃ koṣṭha-vāta-haraṃ param |
Ah.4.10.014c paṭūni pañca dvau kṣārau maricaṃ pañca-kolakam || 14 ||
Ah.4.10.015a dīpyakaṃ hiṅgu guṭikā bījapūra-rase kṛtā |
Ah.4.10.015c kola-dāḍima-toye vā paraṃ pācana-dīpanī || 15 ||
Ah.4.10.016a tālīśa-pattra-cavikā-maricānāṃ palaṃ palam |
Ah.4.10.016c kṛṣṇā-tan-mūlayor dve dve pale śuṇṭhī-pala-trayam || 16 ||
Ah.4.10.017a catur-jātam uśīraṃ ca karṣāṃśaṃ ślakṣṇa-cūrṇitam |
Ah.4.10.017c guḍena vaṭakān kṛtvā tri-guṇena sadā bhajet || 17 ||
Ah.4.10.018a madya-yūṣa-rasāriṣṭa-mastu-peyā-payo-'nupaḥ |
Ah.4.10.018c vāta-śleṣmātmanāṃ chardi-grahaṇī-pārśva-hṛd-rujām || 18 ||