427
Ah.4.11.045a niścitasyāpi vaidyasya bahu-śaḥ siddha-karmaṇaḥ |
Ah.4.11.045c athāturam upasnigdha-śuddham īṣac ca karśitam || 45 || 1418
Ah.4.11.046a abhyakta-svinna-vapuṣam a-bhuktaṃ kṛta-maṅgalam |
Ah.4.11.046c ā-jānu-phalaka-sthasya narasyāṅke vyapāśritam || 46 ||
Ah.4.11.047a pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastra-cumbhale |
Ah.4.11.047c tato 'syākuñcite jānu-kūrpare vāsasā dṛḍham || 47 ||
Ah.4.11.048a sahāśraya-manuṣyeṇa baddhasyāśvāsitasya ca |
Ah.4.11.048c nābheḥ samantād abhyajyād adhas tasyāś ca vāmataḥ || 48 ||
Ah.4.11.049a mṛditvā muṣṭinākrāmed yāvad aśmary adho-gatā |
Ah.4.11.049c tailākte vardhita-nakhe tarjanī-madhyame tataḥ || 49 ||
Ah.4.11.050a a-dakṣiṇe gude 'ṅgulyau praṇidhāyānu-sevani |
Ah.4.11.050c āsādya bala-yatnābhyām aśmarīṃ guda-meḍhrayoḥ || 50 || 1419
Ah.4.11.051a kṛtvāntare tathā vastiṃ nir-valīkam an-āyatam |
Ah.4.11.051c utpīḍayed aṅgulībhyāṃ yāvad granthir ivonnatam || 51 ||
Ah.4.11.052a śalyaṃ syāt sevanīṃ muktvā yava-mātreṇa pāṭayet |
Ah.4.11.052c aśma-mānena na yathā bhidyate sā tathāharet || 52 ||
Ah.4.11.053a samagraṃ sarpa-vaktreṇa strīṇāṃ vastis tu pārśva-gaḥ |
Ah.4.11.053c garbhāśayāśrayas tāsāṃ śastram utsaṅga-vat tataḥ || 53 ||
Ah.4.11.054a nyased ato 'nya-thā hy āsāṃ mūtra-srāvī vraṇo bhavet |
Ah.4.11.054c mūtra-praseka-kṣaṇanān narasyāpy api caika-dhā || 54 ||
  1. Ah.4.11.045v/ 11-45cv athāturam upasnigdhaṃ 11-45dv -śuddham īṣac ca karṣitam 11-45dv śuddham īṣac ca karśitam
  2. Ah.4.11.050v/ 11-50bv praṇidhāyānu-sevanīm