425
Ah.4.11.025a varuṇādiḥ samīra-ghnau gaṇāv elā hareṇukā |
Ah.4.11.025c guggulur maricaṃ kuṣṭhaṃ citrakaḥ sa-surāhvayaḥ || 25 ||
Ah.4.11.026a taiḥ kalkitaiḥ kṛtāv āpam ūṣakādi-gaṇena ca |
Ah.4.11.026c bhinatti kapha-jām āśu sādhitaṃ ghṛtam aśmarīm || 26 ||
Ah.4.11.027a kṣāra-kṣīra-yavāgv-ādi dravyaiḥ svaiḥ svaiś ca kalpayet |
Ah.4.11.027c picukāṅkolla-kataka-śākendīvara-jaiḥ phalaiḥ || 27 ||
Ah.4.11.028a pītam uṣṇāmbu sa-guḍaṃ śarkarā-pātanaṃ param |
Ah.4.11.028c krauñcoṣṭra-rāsabhāsthīni śvadaṃṣṭrā tālapattrikā || 28 || 1412
Ah.4.11.029a ajamodā kadambasya mūlaṃ viśvasya cauṣadham |
Ah.4.11.029c pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā || 29 || 1413
Ah.4.11.030a nṛtyakuṇḍaka-bījānāṃ cūrṇaṃ mākṣika-saṃyutam |
Ah.4.11.030c avi-kṣīreṇa saptāhaṃ pītam aśmari-pātanaḥ || 30 || 1414
Ah.4.11.031a kvāthaś ca śigru-mūlotthaḥ kad-uṣṇo 'śmarī-pātanaḥ |
Ah.4.11.031c tilāpāmārga-kadalī-palāśa-yava-sambhavaḥ || 31 ||
Ah.4.11.032a kṣāraḥ peyo 'vi-mūtreṇa śarkarāsv aśmarīṣu ca |
Ah.4.11.032c kapotavaṅkā-mūlaṃ vā pibed ekaṃ surādibhiḥ || 32 ||
Ah.4.11.033a tat-siddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ |
Ah.4.11.033c harītaky-asthi-siddhaṃ vā sādhitaṃ vā punarnavaiḥ || 33 ||
Ah.4.11.034a kṣīrānna-bhug barhi-śikhā-mūlaṃ vā taṇḍulāmbunā |
Ah.4.11.034c mūtrāghāteṣu vibhajed ataḥ śeṣeṣv api kriyām || 34 ||
  1. Ah.4.11.028v/ 11-28av pītam uṣṇāmbu sa-ghṛtaṃ
  2. Ah.4.11.029v/ 11-29bv mūlaṃ bilvasya cauṣadham
  3. Ah.4.11.030v/ 11-30av nṛtyakuṇḍala-bījānāṃ 11-30av markaṭakasya bījānāṃ