426
Ah.4.11.035a bṛhaty-ādi-gaṇe siddhaṃ dvi-guṇī-kṛta-gokṣure |
Ah.4.11.035c toyaṃ payo vā sarpir vā sarva-mūtra-vikāra-jit || 35 ||
Ah.4.11.036a devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm |
Ah.4.11.036c mūtrāghāteṣu sarveṣu surā-kṣīra-jalaiḥ pibet || 36 ||
Ah.4.11.037a rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya vā |
Ah.4.11.037c sukhāmbhasā vā tri-phalāṃ piṣṭāṃ saindhava-saṃyutām || 37 ||
Ah.4.11.038a vyāghrī-gokṣuraka-kvāthe yavāgūṃ vā sa-phāṇitām |
Ah.4.11.038c kvāthe vīratarāder vā tāmra-cūḍa-rase 'pi vā || 38 ||
Ah.4.11.039a adyād vīratarādyena bhāvitaṃ vā śilā-jatu |
Ah.4.11.039c madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet || 39 || 1415
Ah.4.11.040a śīghra-vegena saṅkṣobhāt tathāsya cyavate 'śmarī |
Ah.4.11.040c sarva-thā copayoktavyo vargo vīratarādikaḥ || 40 ||
Ah.4.11.041a rekārthaṃ tailvakaṃ sarpir vasti-karma ca śīlayet |
Ah.4.11.041c viśeṣād uttarān vastīñ chukrāśmaryāṃ tu śodhite || 41 || 1416
Ah.4.11.042a tair mūtra-mārge bala-vān śukrāśaya-viśuddhaye |
Ah.4.11.042c pumān su-tṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca || 42 ||
Ah.4.11.043a kāmaṃ sa-kāmaḥ seveta pramadā mada-dāyinīḥ |
Ah.4.11.043c siddhair upakramair ebhir na cec chāntis tadā bhiṣak || 43 || 1417
Ah.4.11.044a iti rājānam āpṛcchya śastraṃ sādhv avacārayet |
Ah.4.11.044c a-kriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet || 44 ||
  1. Ah.4.11.039v/ 11-39cv madyaṃ vā nir-gadaṃ pītvā
  2. Ah.4.11.041v/ 11-41dv chukrāśmaryāṃ ca śodhite
  3. Ah.4.11.043v/ 11-43dv na cec chāntis tato bhiṣak