439
Ah.4.13.046a nṛṇāṃ strī-vṛnda-bhartṝṇām a-lakṣmī-kali-nāśanam |
Ah.4.13.046c sarva-kālopayogena kānti-lāvaṇya-puṣṭi-dam || 46 ||
Ah.4.13.047a vardhma-vidradhi-gulmārśo-yoni-meḍhrānilārtiṣu |
Ah.4.13.047c śophodara-khuḍa-plīha-viḍ-vibandheṣu cottamam || 47 ||
Ah.4.13.047and1a rāsnā-yaṣṭy-amṛtairaṇḍa-balā-gokṣura-sādhitaḥ |
Ah.4.13.047and1c kvātho 'ntra-vṛddhiṃ hanty āśu rubu-tailena miśritaḥ || 47+1 ||
Ah.4.13.048a yāyād vardhma na cec chāntiṃ sneha-rekānuvāsanaiḥ |
Ah.4.13.048c vasti-karma puraḥ kṛtvā vaṅkṣaṇa-sthaṃ tato dahet || 48 ||
Ah.4.13.049a agninā mārga-rodhārthaṃ maruto 'rdhendu-vakrayā |
Ah.4.13.049c aṅguṣṭhasyopari snāva pītaṃ tantu-samaṃ ca yat || 49 ||
Ah.4.13.050a utkṣipya sūcyā tat tiryag dahec chittvā yato gadaḥ |
Ah.4.13.050c tato 'nya-pārśve 'nye tv āhur dahed vānāmikāṅguleḥ || 50 ||
Ah.4.13.051a gulme 'nyair vāta-kapha-je plīhni cāyaṃ vidhiḥ smṛtaḥ |
Ah.4.13.051c kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ || 51 ||
Ah.4.13.051and1a mūlaṃ bilva-kapitthayoḥ aralukasyāgner bṛhatyor dvayoḥ || 51+1a ||
Ah.4.13.051and1b śyāmā-pūti-karañja-śigruka-taror viśvauṣadhāruṣkaram || 51+1b ||
Ah.4.13.051and1c kṛṣṇā-granthika-vella-pañca-lavaṇa-kṣārājamodānvitaṃ || 51+1c ||
Ah.4.13.051and1d pītaṃ kāñjika-toya-----mathitaiś cūrṇī-kṛtaṃ vardhma-jit || 51+1d ||
Ah.4.13.051and2a ajājī-kuṣṭha-gomeda-hapuṣā-badarāṇi ca |
Ah.4.13.051and2c āranālena lepaḥ syād vardhma-jit param auṣadham || 51+2 ||
Ah.4.13.051and3a avi-kṣīreṇa godhūma-cūrṇaṃ kandurukasya ca |
Ah.4.13.051and3c pralepanaṃ sukhoṣṇaṃ syād vardhma-jit param auṣadham || 51+3 ||