437
Ah.4.13.027and8a etad vatsaka-sapta-karṣa-sahitaṃ su-ślakṣṇa-cūrṇī-kṛtaṃ || 27+8a ||
Ah.4.13.027and8b vāsāyāḥ sva-rasena pañca caturas trīn vā pibed vāsarān || 27+8b ||
Ah.4.13.027and8c bhūyas tad guḍa-vāriṇā prati-dinaṃ peyaṃ puraḥ-sthe ravau || 27+8c ||
Ah.4.13.027and8d etad vidradhi-rogiṇāṃ ni-ruja-kṛc cūrṇaṃ tu guhyottamam || 27+8d ||
Ah.4.13.027and9a nā-putrāya na cā-bhrātre nā-śiṣyāyā-hitaiṣiṇe |
Ah.4.13.027and9c ārogya-śāstra-sarva-svaṃ deyam etat kathañ-ca-na || 27+9 ||
Ah.4.13.028a stana-je vraṇa-vat sarvaṃ na tv enam upanāhayet |
Ah.4.13.028c pāṭayet pālayan stanya-vāhinīḥ kṛṣṇa-cūcukau || 28 ||
Ah.4.13.029a sarvāsv āmādy-avasthāsu nirduhīta ca tat stanam |
Ah.4.13.029c śodhayet tri-vṛtā snigdhaṃ vṛddhau snehaiś calātmake || 29 ||
Ah.4.13.030a kauśāmra-tilvakairaṇḍa-su-kumāraka-miśrakaiḥ |
Ah.4.13.030c tato 'nila-ghna-niryūha-kalka-snehair nirūhayet || 30 ||
Ah.4.13.031a rasena bhojitaṃ yaṣṭī-tailenānvāsayed anu |
Ah.4.13.031c sveda-pralepā vāta-ghnāḥ pakve bhittvā vraṇa-kriyām || 31 ||
Ah.4.13.032a pitta-raktodbhave vṛddhāv āma-pakve yathā-yatham |
Ah.4.13.032c śopha-vraṇa-kriyāṃ kuryāt pratataṃ ca hared asṛk || 32 ||
Ah.4.13.033a go-mūtreṇa pibet kalkaṃ ślaiṣmike pītadāru-jam |
Ah.4.13.033c vimlāpanād ṛte cāsya śleṣma-granthi-kramo hitaḥ || 33 || 1435
Ah.4.13.034a pakve ca pāṭite tailam iṣyate vraṇa-śodhanam |
Ah.4.13.034c sumano-'ruṣkarāṅkolla-saptaparṇeṣu sādhitam || 34 ||
Ah.4.13.035a paṭola-nimba-rajanī-viḍaṅga-kuṭajeṣu ca |
Ah.4.13.035c medo-jaṃ mūtra-piṣṭena su-svinnaṃ surasādinā || 35 ||
  1. Ah.4.13.033v/ 13-33cv vimlāpanād ṛte cātra