465
Ah.4.15.120a varjyeṣu yantrito diṣṭe nāty-a-diṣṭe jitendriyaḥ |
Ah.4.15.120c sarvam evodaraṃ prāyo doṣa-saṅghāta-jaṃ yataḥ || 120 ||
Ah.4.15.121a ato vātādi-śamanī kriyā sarva-tra śasyate |
Ah.4.15.121c vahnir manda-tvam āyāti doṣaiḥ kukṣau prapūrite || 121 || 1488
Ah.4.15.122a tasmād bhojyāni bhojyāni dīpanāni laghūni ca |
Ah.4.15.122c sa-pañca-mūlāny alpāmla-paṭu-sneha-kaṭūni ca || 122 ||
Ah.4.15.123a bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ |
Ah.4.15.123c yavāgūṃ payasā siddhāṃ pra-kāmaṃ bhojayen naram || 123 ||
Ah.4.15.124a pibed ikṣu-rasaṃ cānu jaṭharāṇāṃ nivṛttaye |
Ah.4.15.124c svaṃ svaṃ sthānaṃ vrajanty eṣāṃ vāta-pitta-kaphās tathā || 124 ||
Ah.4.15.125a aty-arthoṣṇāmla-lavaṇaṃ rūkṣaṃ grāhi himaṃ guru |
Ah.4.15.125c guḍaṃ taila-kṛtaṃ śākaṃ vāri pānāvagāhayoḥ || 125 || 1489
Ah.4.15.126a āyāsādhva-divā-svapna-yānāni ca parityajet |
Ah.4.15.126c nāty-accha-sāndra-madhuraṃ takraṃ pāne praśasyate || 126 ||
Ah.4.15.127a sa-kaṇā-lavaṇaṃ vāte pitte soṣaṇa-śarkaram |
Ah.4.15.127c yavānī-saindhavājājī-madhu-vyoṣaiḥ kaphodare || 127 ||
Ah.4.15.128a try-ūṣaṇa-kṣāra-lavaṇaiḥ saṃyutaṃ nicayodare |
Ah.4.15.128c madhu-taila-vacā-śuṇṭhī-śatāhvā-kuṣṭha-saindhavaiḥ || 128 || 1490
Ah.4.15.129a plīhni baddhe tu hapuṣā-yavānī-paṭv-ajājibhiḥ |
Ah.4.15.129c sa-kṛṣṇā-mākṣikaṃ chidre vyoṣa-vat salilodare || 129 ||
  1. Ah.4.15.121v/ 15-121bv kriyā sarvā praśasyate
  2. Ah.4.15.125v/ 15-125av aty-arthoṣṇāmbu-lavaṇaṃ
  3. Ah.4.15.128v/ 15-128cv madhu-taila-varā-śuṇṭhī- 15-128cv madhu-taila-vasā-śuṇṭhī-