454
Ah.4.15.010a paṭola-mūlaṃ tri-phalāṃ niśāṃ vellaṃ ca kārṣikam |
Ah.4.15.010c kampilla-nīlinī-kumbha-bhāgān dvi-tri-catur-guṇān || 10 ||
Ah.4.15.011a pibet sañcūrṇya mūtreṇa peyā-pūrvaṃ tato rasaiḥ |
Ah.4.15.011c virikto jāṅgalair adyāt tataḥ ṣaḍ-divasaṃ payaḥ || 11 ||
Ah.4.15.012a śṛtaṃ pibed vyoṣa-yutaṃ pītam evaṃ punaḥ punaḥ |
Ah.4.15.012c hanti sarvodarāṇy etac cūrṇaṃ jātodakāny api || 12 ||
Ah.4.15.013a gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām |
Ah.4.15.013c pibet karkandhu-mṛdvīkā-kolāmbho-mūtra-sīdhubhiḥ || 13 ||
Ah.4.15.014a yavānī hapuṣā dhānyaṃ śatapuṣpopakuñcikā |
Ah.4.15.014c kāravī pippalī-mūlam ajagandhā śaṭhī vacā || 14 ||
Ah.4.15.015a citrako 'jājikaṃ vyoṣaṃ svarṇakṣīrī phala-trayam |
Ah.4.15.015c dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇa-pañcakam || 15 ||
Ah.4.15.016a viḍaṅgaṃ ca samāṃśāni dantyā bhāga-trayaṃ tathā |
Ah.4.15.016c trivṛd-viśāle dvi-guṇe sātalā ca catur-guṇā || 16 ||
Ah.4.15.017a eṣa nārāyaṇo nāma cūrṇo roga-gaṇāpahaḥ |
Ah.4.15.017c nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ || 17 || 1463
Ah.4.15.018a takreṇodaribhiḥ peyo gulmibhir badarāmbunā |
Ah.4.15.018c ānāha-vāte surayā vāta-roge prasannayā || 18 ||
Ah.4.15.019a dadhi-maṇḍena viṭ-saṅge dāḍimāmbhobhir arśasaiḥ |
Ah.4.15.019c parikarte sa-vṛkṣāmlair uṣṇāmbubhir a-jīrṇake || 19 ||
  1. Ah.4.15.017v/ 15-17cv nainaṃ prāpyātivartante