466
Ah.4.15.130a gauravā-rocakānāha-manda-vahny-atisāriṇām |
Ah.4.15.130c takraṃ vāta-kaphārtānām amṛta-tvāya kalpate || 130 ||
Ah.4.15.131a prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet |
Ah.4.15.131c sthairya-kṛt sarva-dhātūnāṃ balyaṃ doṣānubandha-hṛt || 131 ||
Ah.4.15.131ū̆ab bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate || 131ū̆ab ||

Chapter 16

Atha pāṇḍurogacikitsitādhyāyaḥ

K edn 407-410
Ah.4.16.001a pāṇḍv-āmayī pibet sarpir ādau kalyāṇakāhvayam |
Ah.4.16.001c pañca-gavyaṃ mahā-tiktaṃ śṛtaṃ vāragvadhādinā || 1 || 1491
Ah.4.16.002a dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam |
Ah.4.16.002c citrakāc chṛṅgaverāc ca pippaly-ardha-palaṃ ca taiḥ || 2 ||
Ah.4.16.003a kalkitair viṃśati-palaṃ ghṛtasya salilāḍhake |
Ah.4.16.003c siddhaṃ hṛt-pāṇḍu-gulmārśaḥ-plīha-vāta-kaphārti-nut || 3 ||
Ah.4.16.004a dīpanaṃ śvāsa-kāsa-ghnaṃ mūḍha-vātānulomanam |
Ah.4.16.004c duḥkha-prasavinīnāṃ ca vandhyānāṃ ca praśasyate || 4 ||
Ah.4.16.005a snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet |
Ah.4.16.005c payasā mūtra-yuktena bahu-śaḥ kevalena vā || 5 ||
Ah.4.16.006a dantī-phala-rase koṣṇe kāśmaryāñjalim āsutam |
Ah.4.16.006c drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍu-roga-jit || 6 || 1492
Ah.4.16.007a mūtreṇa piṣṭāṃ pathyāṃ vā tat-siddhaṃ vā phala-trayam |
Ah.4.16.007c svarṇakṣīrī-trivṛc-chyāmā-bhadradāru-mahauṣadham || 7 ||
  1. Ah.4.16.001v/ 16-1av pāṇḍu-rogī pibet sarpir
  2. Ah.4.16.006v/ 16-6av dantī-pala-rase koṣṇe