474
Ah.4.17.018a alpam alpa-paṭu-snehaṃ bhojanaṃ śvayathor hitam |
Ah.4.17.018c kṣāra-vyoṣānvitair maudgaiḥ kaulatthaiḥ sa-kaṇai rasaiḥ || 18 || 1506
Ah.4.17.019a tathā jāṅgala-jaiḥ kūrma-godhā-śalyaka-jair api |
Ah.4.17.019c an-amlaṃ mathitaṃ pāne madyāny auṣadha-vanti ca || 19 ||
Ah.4.17.020a ajājī-śaṭhī-jivantī-kāravī-pauṣkarāgnikaiḥ |
Ah.4.17.020c bilva-madhya-yava-kṣāra-vṛkṣāmlair badaronmitaiḥ || 20 ||
Ah.4.17.021a kṛtā peyājya-tailābhyāṃ yukti-bhṛṣṭā paraṃ hitā |
Ah.4.17.021c śophātīsāra-hṛd-roga-gulmārśo-'lpāgni-mehinām || 21 ||
Ah.4.17.022a guṇais tad-vac ca pāṭhāyāḥ pañca-kolena sādhitā |
Ah.4.17.022c śaileya-kuṣṭha-sthauṇeya-reṇukāguru-padmakaiḥ || 22 ||
Ah.4.17.023a śrīveṣṭaka-nakha-spṛkkā-devadāru-priyaṅgubhiḥ |
Ah.4.17.023c māṃsī-māgadhikā-vanya-dhānya-dhyāmaka-vālakaiḥ || 23 ||
Ah.4.17.024a catur-jātaka-tālīśa-mustā-gandha-palāśakaiḥ |
Ah.4.17.024c kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam || 24 ||
Ah.4.17.025a snānaṃ vā nimba-varṣābhū-naktamālārka-vāriṇā |
Ah.4.17.025c ekāṅga-śophe varṣābhū-karavīraka-kiṃśukaiḥ || 25 ||
Ah.4.17.026a viśālā-tri-phalā-lodhra-nalikā-devadārubhiḥ |
Ah.4.17.026c hiṃsrā-kośātakī-mādrī-tālaparṇī-jayantibhiḥ || 26 ||
Ah.4.17.027a sthūla-kākādanī-śāla-nākulī-vṛṣaparṇibhiḥ |
Ah.4.17.027c vṛddhyarddhi-hastikarṇaiś ca sukhoṣṇair lepanaṃ hitam || 27 ||
  1. Ah.4.17.018v/ 17-18bv bhojanaṃ śvayathau hitam