475
Ah.4.17.028a athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet |
Ah.4.17.028c tailam eraṇḍa-jaṃ vāta-viḍ-vibandhe tad eva tu || 28 ||
Ah.4.17.029a prāg-bhaktaṃ payasā yuktaṃ rasair vā kārayet tathā |
Ah.4.17.029c svedābhyaṅgān samīra-ghnān lepam ekāṅga-ge punaḥ || 29 ||
Ah.4.17.030a mātuluṅgāgnimanthena śuṇṭhī-hiṃsrāmarāhvayaiḥ |
Ah.4.17.030c paitte tiktaṃ pibet sarpir nyagrodhādyena vā śṛtam || 30 ||
Ah.4.17.031a kṣīraṃ tṛḍ-dāha-moheṣu lepābhyaṅgāś ca śītalāḥ |
Ah.4.17.031c paṭola-mūla-trāyantī-yaṣṭy-āhva-kaṭukābhayāḥ || 31 || 1507
Ah.4.17.032a dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā |
Ah.4.17.032c taiḥ kvāthaḥ sa-ghṛtaḥ pīto hanty antas-tāpa-tṛḍ-bhramān || 32 || 1508
Ah.4.17.033a sa-sannipāta-vīsarpa-śopha-dāha-viṣa-jvarān |
Ah.4.17.033c āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet || 33 || 1509
Ah.4.17.034a sroto-vibandhe mande 'gnāv a-rucau stimitāśayaḥ |
Ah.4.17.034c kṣāra-cūrṇāsavāriṣṭa-mūtra-takrāṇi śīlayet || 34 ||
Ah.4.17.035a kṛṣṇā-purāṇa-piṇyāka-śigru-tvak-sikatātasīḥ |
Ah.4.17.035c praleponmardane yuñjyāt sukhoṣṇā mūtra-kalkitāḥ || 35 ||
Ah.4.17.036a snānaṃ mūtrāmbhasī siddhe kuṣṭha-tarkāri-citrakaiḥ |
Ah.4.17.036c kulattha-nāgarābhyāṃ vā caṇḍāguru vilepane || 36 ||
Ah.4.17.037a kālājaśṛṅgī-sarala-bastagandhā-hayāhvayāḥ |
Ah.4.17.037c ekaiṣīkā ca lepaḥ syāc chvayathāv eka-gātra-ge || 37 ||
  1. Ah.4.17.031v/ 17-31cv paṭola-mūrvā-trāyantī-
  2. Ah.4.17.032v/ 17-32cv tat-kvāthaḥ sa-ghṛtaḥ pīto
  3. Ah.4.17.033v/ 17-33bv -śopha-dāha-mada-jvarān