488
Ah.4.19.075a mayūraka-kṣāra-jale sapta-kṛtvaḥ parisrute |
Ah.4.19.075c siddhaṃ jyotiṣmatī-tailam abhyaṅgāt sidhma-nāśanam || 75 ||
Ah.4.19.076a vāyasajaṅghā-mūlaṃ vamanī-pattrāṇi mūlakād bījam |
Ah.4.19.076c takreṇa bhauma-vāre lepaḥ sidhmāpahaḥ siddhaḥ || 76 ||
Ah.4.19.077a jīvantī mañjiṣṭhā dārvī kampillakaṃ payas tuttham |
Ah.4.19.077c eṣa ghṛta-taila-pākaḥ siddhaḥ siddhe ca sarja-rasaḥ || 77 ||
Ah.4.19.078a deyaḥ sa-madhūcchiṣṭo vipādikā tena naśyati hy aktā |
Ah.4.19.078c carmaika-kuṣṭha-kiṭibhaṃ kuṣṭhaṃ śāmyaty alasakaṃ ca || 78 ||
Ah.4.19.079a mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāś citrakāsphota-nimbāt |
Ah.4.19.079c bījaṃ kārañjaṃ sārṣapaṃ prāpunāṭam śreṣṭhā jantughnaṃ try-ūṣaṇaṃ dve haridre || 79 ||
Ah.4.19.080a tailaṃ tailaṃ sādhitaṃ taiḥ sa-mūtrais tvag-doṣāṇāṃ duṣṭa-nāḍī-vraṇānām |
Ah.4.19.080c abhyaṅgena śleṣma-vātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajra-tulyam || 80 ||
Ah.4.19.081a eraṇḍa-tārkṣya-ghana-nīpa-kadamba-bhārgī- || 81a ||
Ah.4.19.081b -kampilla-vella-phalinī-suravāruṇībhiḥ || 81b ||
Ah.4.19.081c nirguṇḍy-aruṣkara-surāhva-suvarṇadugdhā- || 81c ||
Ah.4.19.081d -śrīveṣṭa-guggulu-śilā-paṭu-tāla-viśvaiḥ || 81d ||
Ah.4.19.082a tulya-snug-arka-dugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahā-vajram |
Ah.4.19.082c atiśayita-vajraka-guṇaṃ śvitrārśo-granthi-mālā-ghnam || 82 ||
Ah.4.19.083a kuṣṭhāśvamāra-bhṛṅgārka-mūtra-snuk-kṣīra-saindhavaiḥ |
Ah.4.19.083c tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭha-jit param || 83 ||
Ah.4.19.084a siddhaṃ sikthaka-sindūra-pura-tutthaka-tārkṣya-jaiḥ |
Ah.4.19.084c kacchūṃ vicarcikāṃ cāśu kaṭu-tailaṃ nibarhati || 84 || 1531
  1. Ah.4.19.084v/ 19-84bv -pura-tutthaka-tārkṣyakaiḥ 19-84cv pāmāṃ vicarcikāṃ cāśu 19-84dv kaṭu-tailaṃ niyacchati