492
Ah.4.20.016a bhallātakaṃ dvīpi-sudhārka-mūlaṃ guñjā-phalaṃ try-ūṣaṇa-śaṅkha-cūrṇam |
Ah.4.20.016c tutthaṃ sa-kuṣṭhaṃ lavaṇāni pañca kṣāra-dvayaṃ lāṅgalikāṃ ca paktvā || 16 || 1540
Ah.4.20.017a snug-arka-dugdhe ghanam āyasa-sthaṃ śalākayā tad vidadhīta lepam |
Ah.4.20.017c kuṣṭhe kilāse tila-kālakeṣu maṣeṣu dur-nāmasu carma-kīle || 17 ||
Ah.4.20.018a śuddhyā śoṇita-mokṣair virūkṣaṇair bhakṣaṇaiś ca saktūnām |
Ah.4.20.018c śvitraṃ kasya-cid eva praśāmyati kṣīṇa-pāpasya || 18 ||
Ah.4.20.019a snigdha-svinne guḍa-kṣīra-matsyādyaiḥ kṛmiṇodare |
Ah.4.20.019c utkleśita-kṛmi-kaphe śarvarīṃ tāṃ sukhoṣite || 19 ||
Ah.4.20.020a surasādi-gaṇaṃ mūtre kvāthayitvārdha-vāriṇi |
Ah.4.20.020c taṃ kaṣāyaṃ kaṇā-gāla-kṛmijit-kalka-yojitam || 20 ||
Ah.4.20.021a sa-taila-svarjikā-kṣāraṃ yuñjyād vastiṃ tato 'hani |
Ah.4.20.021c tasminn eva nirūḍhaṃ taṃ pāyayeta virecanam || 21 ||
Ah.4.20.022a trivṛt-kalkaṃ phala-kaṇā-kaṣāyāloḍitaṃ tataḥ |
Ah.4.20.022c ūrdhvādhaḥ-śodhite kuryāt pañca-kola-yutaṃ kramam || 22 ||
Ah.4.20.023a kaṭu-tikta-kaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam |
Ah.4.20.023c kāle viḍaṅga-tailena tatas tam anuvāsayet || 23 || 1541
Ah.4.20.024a śiro-roga-niṣedhoktam ācaren mūrdha-geṣv anu |
Ah.4.20.024c udrikta-tikta-kaṭukam alpa-snehaṃ ca bhojanam || 24 || 1542
Ah.4.20.025a viḍaṅga-kṛṣṇā-marica-pippalī-mūla-śigrubhiḥ |
Ah.4.20.025c pibet sa-svarjikā-kṣārair yavāgūṃ takra-sādhitām || 25 || 1543
  1. Ah.4.20.016v/ 20-16av bhallātaka-dvīpi-sudhārka-mūla- 20-16bv -guñjā-phala-try-ūṣaṇa-śaṅkha-cūrṇam
  2. Ah.4.20.023v/ 20-23bv kaṣāyaiḥ pariṣecayet
  3. Ah.4.20.024v/ 20-24dv alpa-snehaṃ ca bhojayet
  4. Ah.4.20.025v/ 20-25av viḍaṅga-kṛṣṇā-madhuka- 20-25cv pibet sa-svarjikā-kṣārāṃ