502
Ah.4.21.068a tatra sevya-nakha-kuṣṭha-himailā-spṛk-priyaṅgu-nalikāmbu-śilā-jaiḥ |
Ah.4.21.068c lohitā-nalada-loha-surāhvaiḥ kopanā-miśi-turuṣka-nataiś ca || 68 ||
Ah.4.21.069a tulya-kṣīraṃ pālikais taila-pātraṃ siddhaṃ kṛcchrāñ chīlitaṃ hanti vātān |
Ah.4.21.069c kampākṣepa-stambha-śoṣādi-yuktān gulmonmādau pīnasaṃ yoni-rogān || 69 || 1566
Ah.4.21.070a sahacara-tulāyās tu rase tailāḍhakaṃ pacet |
Ah.4.21.070c mūla-kalkād daśa-palaṃ payo dattvā catur-guṇam || 70 ||
Ah.4.21.071a atha-vā nata-ṣaḍgranthā-sthirā-kuṣṭha-surāhvayāt |
Ah.4.21.071c sailā-nalada-śaileya-śatāhvā-rakta-candanāt || 71 || 1567
Ah.4.21.072a siddhe 'smiñ charkarā-cūrṇād aṣṭā-daśa-palaṃ kṣipet |
Ah.4.21.072c bheḍasya sammataṃ tailaṃ tat kṛcchrān anilāmayān || 72 ||
Ah.4.21.073a vāta-kuṇḍalikonmāda-gulma-vardhmādikāñ jayet |
Ah.4.21.073c balā-śataṃ chinnaruhā-pādaṃ rāsnāṣṭa-bhāgikam || 73 ||
Ah.4.21.074a jalāḍhaka-śate paktvā śata-bhāga-sthite rase |
Ah.4.21.074c dadhi-mastv-ikṣu-niryāsa-śuktais tailāḍhakaṃ samaiḥ || 74 ||
Ah.4.21.075a pacet sāja-payo-'rdhāṃśaṃ kalkair ebhiḥ palonmitaiḥ |
Ah.4.21.075c śaṭhī-saraladārv-elā-mañjiṣṭhāguru-candanaiḥ || 75 ||
Ah.4.21.076a padmakātibalā-mustā-śūrpaparṇī-hareṇubhiḥ |
Ah.4.21.076c yaṣṭy-āhva-surasa-vyāghranakharṣabhaka-jīvakaiḥ || 76 ||
Ah.4.21.077a palāśa-rasa-kastūrī-nalikā-jāti-kośakaiḥ |
Ah.4.21.077c spṛkkā-kuṅkuma-śaileya-jātī-kaṭuphalāmbubhiḥ || 77 || 1568
  1. Ah.4.21.069v/ 21-69av tulyaṃ kṣīraṃ pālikais taila-pātraṃ
  2. Ah.4.21.071v/ 21-71bv -sthirā-kuṣṭha-surāhvayān 21-71dv -śatāhvā-rakta-candanān
  3. Ah.4.21.077v/ 21-77dv -jātikā-kaṭphalāmbubhiḥ