atha saptacatvāriṃśo 'dhyāyaḥ
AS.Utt.47.1 athāto viṣopadravapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |
iti ha smāhurātreyādayo maharṣayaḥ ||
AS.Utt.47.2 jvarakāsavamiśvāsahidhmā tṛṣṇātimūrcchanam |
viśobhedo 'tikāṭhinyamānāho bastimūrddharuk ||
AS.Utt.47.3 śvayathuḥ pūtidaṃśatvaṃ raktasrāvo viṣānilaḥ |
iti ṣoḍaśa nirdiṣṭā viṣārtānāmupadravāḥ |
gacchantyupokṣitā nāśaṃ yairjuṣṭā viṣarogiṇaḥ ||
AS.Utt.47.4 rājavṛkṣaphalośīrakāśmaryaghanapadmakāt |
kvāthaḥ saśarkarākṣaudro viṣajvaraharaḥ param ||
AS.Utt.47.5 pītā taṇḍulatoyena kaṭukā sasitopalā |
viṣajvaraharājājī jīvakarṣabhakotpalam ||
AS.Utt.47.6 kolamajjasitādhānyabhārṅgīyaṣṭyāhvakesaram |
viṣajvaravamiśvāsakāsatṛṣṇānibarhaṇam ||
AS.Utt.47.7 triphalāragvadhavyāghrīkvātho jvaravibandhajit |
bālabilvavacāmustā kaṣāyaḥ sapunarnavaḥ |
jvarāgnisādaśvayathūnnihanti viṣasambhavān ||
AS.Utt.47.8 vaidehikārāmaṭhakaṃ kapittharasasaindhavam |
sasitāmākṣikaṃ līḍhaṃ śvāsakāsajvarāpaham ||
AS.Utt.47.9 sadrākṣānāgarāṃ kṛṣṇāmathavā savarāghanām |
līḍhvājyamadhunā kāsānmucyate viṣasambhavāt ||
AS.Utt.47.10 sapāṭhāñjanamañjiṣṭhādviniśāmadhukāṃ tathā |
yaṣṭyāhvamambhasā pītvā maricairavacūrṇitam ||
AS.Utt.47.11 viṣavamyāṃ pibet kvāthaṃ vilbamūlādrajo 'thavā |
dhātrīṣarūpakadrākṣā madhukaṃ payasā drutam ||
AS.Utt.47.12 vellāgryāñjanasośīrayaṣṭyailākaṇakesaram |
lihyānmaricakumbhīṃ vā ghṛtapuṣparasadrutām ||
AS.Utt.47.13 kṣīrivṛkṣāṅkurakṣaudrasitāstṛḍvamathucchidaḥ ||
AS.Utt.47.14 jīrṇaśālyodanaṃ kṣaudraṃ kṣīraṃ candanasādhitam |
śītānbhonupibet bhuktvā viṣacchardimapohati ||
AS.Utt.47.15 tailagoviḍrasakṣaudrailihyāt kṛṣṇāpriyaṅguke ||
AS.Utt.47.16 śvāsī kṣaudreṇa vā drākṣāśṛṅgīmāgadhikāsitāḥ |
guḍanāgaravaidehīvijayāmalakāni vā ||
AS.Utt.47.17 hidhmāyāṃ śaṅkhakanakakaṭukāsvarṇagairikam |
vellaśuṇṭhīkaṇośīrarajanīdvitayāni vā ||
AS.Utt.47.18 lihyādvā vyoṣamṛdvīkāṃ bījapūrarasena vā |
sakṣaudraṃ vālakarajaḥ kvāthaṃ vā saguḍaṃ pibet ||
AS.Utt.47.19 viśvabheṣajagāyatrīharidrāmaradārujam |
dantīndravāruṇīdvīpīkalkaṃ sauvīrakeṇa vā ||
AS.Utt.47.20 tṛṇmūrcchayoraśiraso lepasekā himā hitāḥ |
ambhojanālakusumacandanośarīmauktikaiḥ |
vaihāyasasitātoyakṣīrājyekṣurasāplutaiḥ ||
AS.Utt.47.21 vījanaṃ tālavṛntena śīte sikatile sthitiḥ ||
AS.Utt.47.22 kamalotpalakiñjalkapaṭalāvṛtavāriṣu |
viṣatṛḍdāhamūrcchāghnaṃ sarasīṣvavagāhanam ||
AS.Utt.47.23 viṣavegasamutthāyāṃ tṛṣṇāyāṃ lājatarpaṇam |
śarkarādāḍimakṣaudrasalilāplāvitaṃ pibet |
vaṭavetasajambvāmrasevyatoyaṃ ca śītalam ||
AS.Utt.47.24 bhūnimbamustakaṭukātrāyantīndrayavān samān |
dvau bhāgau citrakādaṣṭau kuṭajādvāriṇā pibet |
viṣātisārodāvartakāsaśvāsajvarāpaham ||
AS.Utt.47.25 lodhramocarasāmbaṣṭhādhātakīstaṇḍulāmbunā |
samākṣikāḥ pibettadvannāgarātiviṣābhayāḥ ||
AS.Utt.47.26 sadhātakīḥ sakuṭajāḥ sāñjanāḥ ślakṣṇacūrṇitāḥ |
pāṭhānāgaracūrṇaṃ vā dadhnā yuktaṃ samākṣikam ||
AS.Utt.47.27 bastirugvartanāheṣu phalavartiṃ prayojayet |
sāragvadhāṃ satrivṛtāṃ sopakulyāṃ harītakīm |
pibet ghṛtena sakṣaudrāṃ bastiśūlādināśinīm ||
AS.Utt.47.28 gṛhadhūmanataśyāmā nīlinī taṇḍulīyakaiḥ |
siddhaṃ vājyaṃ tathāsiddhaṃ varā kvāthatrivṛdyutam ||
AS.Utt.47.29 kākolī kṣīrivṛkṣatvagdrākṣāyaṣṭyāhvaśarkarāḥ |
nasyaṃ viṣaśirorughnaṃ saṃyojyaṃ śītavāriṇā ||
AS.Utt.47.30 śvayathau śuddhakoṣṭhasya payaḥ pāne hitaṃ śṛtam |
viśvabheṣajavaidehīkaṭukādevadārubhiḥ |
surasāmlakalkairvā chāgaṃ vā pippalīśṛtam ||
AS.Utt.47.31 triphalāyāḥ kaṣāyeṇa trivṛtā bhāvitā tryaham |
āloḍya sarpiṣā pītā viṣaśvayathunāśinī ||
AS.Utt.47.32 madhuvellavarāvyoṣasurāhvośīrapadmakaiḥ |
viṣaśvayathujillepastathā svādukaṣāyakaiḥ ||
AS.Utt.47.33 śirīṣapuṣpāhiśironatakuṣṭhairghṛtānvitaḥ |
dhūpo 'gadaḥ śvayathujit samastaviṣanāśanaḥ ||
AS.Utt.47.34 alpenāpyapacāreṇa daṃśaḥ pūtitvamaśnute |
prāyo na sahate tīkṣṇamuṣṇaṃ vā bheṣajaṃ viṣam ||
AS.Utt.47.35 madhurasnigdhaśītāni yuñyāttasmādviṣavraṇe |
sekālepāṃśca sakṣīraiḥ kaṣāyaiḥ kṣīrivṛkṣajaiḥ ||
AS.Utt.47.36 nyagrodhaśuṅgamadhukatilasarṣapasaindhavam |
sābhayā nimbapatrājyaṃ daṃśapūtitvanāśanam |
karṇikāpātanaṃ śreṣṭhaṃ viṣavraṇavināśanam ||
AS.Utt.47.37 rakte sravatyatibhṛśaṃ ghṛtaṃ samaricaṃ pibet |
taṇḍulīyakamūlena sitayā vā samanvitam ||
AS.Utt.47.38 daṃśaṃ pralepayeccāsya dārvyā suślakṣṇapiṣṭayā |
sitopalākṣaudraghṛtacchāgadugdhāni nāvanam ||
AS.Utt.47.39 śamīkalkaṃ pibecchlakṣṇamaṅgaṃ limpodviśālayā |
nāvane hemaṃ śuklā ca tataḥ śāmyati śoṇitam ||
AS.Utt.47.40 kdśasyātisrute rakte rūkṣairatyarthasevitaiḥ |
viṣasya ca svabhāvena mātariśvā prakupyati ||
AS.Utt.47.41 unmādākṣepakamanobhraṃśāpasmṛtayastataḥ |
tatreṣṭaṃ snehanaṃ bastinasyapradhamānāñjanam ||
AS.Utt.47.42 nāgadantyabhayākuṣṭhapippalīvṛṣakaṭphalam |
bhallātakāsthikaṭukābilvaprativiṣāgnikāḥ |
sakṣīraṃ tairghṛtaṃ siddhaṃ viṣavātavikārajit ||
AS.Utt.47.43 pibederaṇḍatailaṃ vā chāgamāṃsarasānvitam |
aikadhyaṃ ghṛtatailaṃ vā medhyamāṃsarasāśanaḥ ||
AS.Utt.47.44 kārpāsamūlaṃ maricaṃ haridre naladaṃ nalam |
pippalīṃ svarjikāṃ kuṣṭhaṃ jalenāloḍya pāyayet |
unmattaṃ viṣavātena tathāpasmāriṇaṃ naram ||
AS.Utt.47.45 vacāhaṃsapadīvyoṣadadhitthaṃ hastipippalīm |
devadārubalābilvakṛmijit kuṣṭhaṭuṇṭukam ||
AS.Utt.47.46 lodhrākhukarṇyativiṣāḥ kṣīraṃ sarpiśca pāyayet |
nihanti pānābhyaṅgābhyāṃ ghṛtaṃ sarvaviṣāṇi tat ||
AS.Utt.47.47 pratikuryādyathāsvaṃ ca rogeṣvevaṃ pareṣu ca |
doṣānubandhamālocya viṣatantrāvirodhataḥ ||
AS.Utt.47.48 dṛśyaśabdāgadairasya viṣaśeṣaṃ nivartayet |
alpamapyavaśiṣṭaṃ hi vyādhaye maraṇāya vā ||
AS.Utt.47.49 dhavāśvakarṇatiniśakaraghāṭakapītanān |
palāśāmrātakakubhapāribhadrakatilvakān ||
AS.Utt.47.50 kapitthakuṭajāṅkolapragrahāmalakībhujān |
śamīśleṣmātakāśmantagojīyamalakaṇṭakān ||
AS.Utt.47.51 cirivilvārkakaṭvaṅgasamaṅgāmadhuśigrukān |
gopaghoṇṭāhimārau ca bhasmīkṛtyāmbhasā gavām ||
AS.Utt.47.52 kṣārakalpenavisrāvya pacet kṣiptvāvacūrṇitān |
pippalīdvayakośāsrasaptaparṇailavālukān ||
AS.Utt.47.53 varāṅgacocamañjiṣṭhākuṣṭhavañjulaṭuṇṭukān |
viḍaṅgātiviṣānantāsarṣapataṇḍulīyakān ||
AS.Utt.47.54 surāhvasaralaplakṣagṛhadhūmakarañjakān |
nāgadantī sutaśreṇī niculaṃ varuṇaṃ vacām ||
AS.Utt.47.55 varddhamānamayo bilvaṃ kṣāravatpākamāgatam |
tat lohakumbhe nihitaṃ kāryaṃ sannihitaṃ sadā ||
AS.Utt.47.56 tena dundubhimālimbet patākāstaraṇāni ca |
darśanaśravaṇasparśairnirviṣaṃ tāni kurvate ||
AS.Utt.47.57 pānāt kṣārāgadaścaiṣa viṣaṃ sthāvarajaṅgamam |
śūlagulmodarājarṇiśvāsakāsāśmaśarkarāḥ ||
AS.Utt.47.58 śophārśograhaṇīdoṣānaruciṃ ca niyacchati |
api takṣakatulyānāṃ sarpāṇāṃ darpanāśanaḥ ||
AS.Utt.47.59 śrīveṣṭakamanohvālaṃ sasarjarasavālakam |
karṣāṃśaṃ nāgapuṣpasya prakuñcaṃ truṭiviṃśakam ||
AS.Utt.47.60 hareṇavaścatuḥṣaṣṭiḥ kuṭannaṭacatuṣṭayam |
śatāhvāṃ ṣoḍaśaitāni puṣye sambhṛtya peṣayet ||
AS.Utt.47.61 āśleṣāsu gavāṃ madhye śastramantrābhirakṣitam |
kumāryā snātayā tatra mantroyaṃ viṣṇunirmitaḥ ||
AS.Utt.47.62 mātā me vijayānāma jayo nāma pitā mama |
ajayyasya ca putrosau vijaye ca jayāmi vaḥ ||
AS.Utt.47.63 sugandhākhyoyamagado nityaṃ dehavilepanāt |
abhaṅgakaraṇo yuddhe vivāde ca jayāvahaḥ ||
AS.Utt.47.64 amunā lepitāśchatradundubhidhvajatoraṇāḥ |
dṛṣṭaspṛṣṭaśrutā ghnanti viṣaṃ sthāvarajaṅgamam |
bhūtabālagrahonmādān gehasthopi nivārayet ||
AS.Utt.47.65 prapauṇḍarīkasaraladevadārukuṭannaṭam |
jaṭāśatāhvātiviṣātilaparṇīsugandhikā ||
AS.Utt.47.66 nīlīyivaphalābhārṅgīmadhuyaṣṭyailavālukam |
toyatoyadakālīyatagaradhyāmakatvacaḥ ||
AS.Utt.47.67 nakhapadmakapunnāgapatrakālānusārivāḥ |
tālīsapatraṃ maricaṃ joṅgakaṃ candanadvayam ||
AS.Utt.47.68 dvyelādvisevyadvitā dviniśā naladadvayam |
lākṣāśītaśivavyoṣaphalinīdhānyagairikam ||
AS.Utt.47.69 śaileyakaśilāpuṣpagranthilā corakābhayāḥ |
arkasthauṇeyapṛthvīkā kaṭukā candrarājayaḥ ||
AS.Utt.47.70 kaliṅgakaḥ sarjarasaḥ kuṣṭhaṃ lavaṇapañcakam |
śrīparṇikāśmarīśeluśiṃśapā sinduvārajaḥ ||
AS.Utt.47.71 campakāśokasurasasumanastilvakodbhavāḥ |
pāṭalyāstṛṇaśūlyāśca prasavāḥ kumudotpalam ||
AS.Utt.47.72 tiniśārjunaśamyākadhavapuṣpaṃ sapaṅkajam |
pañcāśīteridaṃ cūrṇaṃ samūtraghṛtamākṣikam ||
AS.Utt.47.73 nidhāpayet gavāṃ śṛṅge manuṣyaṃ punarāharet | (manuṣyaṃ tena jīvayet)
bhagnaskandhaṃ vivṛttākṣaṃ mṛtyordaṃṣṭrāntaraṃ gatam ||
AS.Utt.47.74 mahāsugandho nāmnāyamativīryotitejasā |
vārayatyatidurvāraṃ viṣāgniṃ vāsukerapi ||
AS.Utt.47.75 nṛponenānuliptāṅgo bhavet sarvajanapriyaḥ |
tejasvitāṃ ca labhate rājakasyāpi madhyagaḥ ||
AS.Utt.47.76 śītameva ca kurvīta vidhānaṃ viṣarogiṇām |
muktvā kīṭaviṣaṃ taddhi śītenātiprabarddhate ||
AS.Utt.47.77 śālayaḥ ṣaṣṭikā jīrṇāḥ koradūṣāḥ priyaṅgavaḥ |
mudgo hareṇustuvarī paṭolaṃ vetrapallavāḥ ||
AS.Utt.47.78 taṇḍulīyakajīvantī vārtākaṃ suniṣaṇṇakaḥ |
jāṅgalaṃ dāḍimaṃ dhātrī kapitthaṃ saindhavaṃ sitā ||
AS.Utt.47.79 avidāhiyadanyacca vijñāyānnasvarūpataḥ |
tattaddadyādviṣārtebhyaḥ kāryā vyañjanasaṃskṛtiḥ |
kaṣāyairviṣahantṛṛṇāṃ ghṛnaiḥ kalyāṇakādibhiḥ ||
AS.Utt.47.80 divyasārasakūpotthamanyadvā śṛtaśītalam |
madhvāmalakayuktaṃ vā viṣārttaḥ salilaṃ pibet |
nadītaṭākajaṃ tyājyaṃ viśeṣeṇa ghanāgame ||
AS.Utt.47.81 śuklavastrodarāyātaiḥ sukṛtāḥ saktavo yavaiḥ |
takreṇa saghṛtāḥ pītāḥ paramaṃ viṣanāśanāḥ ||
AS.Utt.47.82 tilamadyakulatthakṣutkrudbhayāyāsamaithunam |
varjayedviṣamuktopi divāsvapnaṃ viśeṣataḥ ||
AS.Utt.47.83 praśāntadoṣaṃ prakṛtisthadhātu māhārakāmaṃ samamūtraviṭkam |
prasannavarṇendriyacittaceṣṭaṃ vaidyovagacchedaviṣaṃ manuṣyam ||