atha triṃśo 'dhyāyaḥ |
AS.Sū.30.1 athāto dhūmapānavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |
iti ha smāhurātreyādayo maharṣayaḥ ||
AS.Sū.30.2 dhūmo hi śiro 'kṣikarṇaśūlābhiṣyandagauravārdhāvabhedakapīnasakāsaśvāsāsyavairasyaprasekavaisvaryapūtighrāṇamukhahidhmāgalarogadantaśūladaurbalyārucihanumanyāgrahakrimikaṇḍūpāṇḍutvakveśadoṣakṣavathunāśabāhulyatandrātinidrākrathanādijatrūrdhvagatavātakaphavyādhipraśamāya prayujyate |
tathā śiraḥkapālendriyamanobṛṃhaṇaprasādanāya ca ||
AS.Sū.30.3 śītadravyanirvṛtto 'pyagnisaṃyogāduṣṇatayā pittaraktaviruddhaḥ |
sa trividho bhavati |
śamano bṛṃhaṇaḥ śodhanaśca |
tathā kāsaghno vāmano vraṇadhūpanaśca |
tatra śanamaḥ prāyogiko madhyama iti paryāyaḥ |
bṛṃhaṇaḥ snehano mṛduriti |
śodhano virecanastīkṣṇa iti ca ||
AS.Sū.30.4 adhūmārhāstu viriktadattabastirātrijāgaritābhihataśiromadhudadhidugdhamadyasnehayavāgūviṣapayaḥpītamatsyāśitapāṇḍurogapramehodarādhmānordhvavātatimirarohiṇikāraktapittino 'tyuṣṇo 'nyepi ca |
eṣāṃ hi bhramajvaraśiro 'bhitāpendriyopaghātatāluśoṣapākadhūmāyanacchardimūrchāraktapittārditāni mṛtyuṃ vā dhūmo janayati |
atimātraścānyeṣāmapi ||
AS.Sū.30.5 tatra vātakaphānyatarasaṃsṛṣṭaṃ pittamupalakṣya yathāsvaṃ sarpiḥkaṣāyapānanasyāsyālepanāñjanapariṣekān snigdharūkṣaśītān prayuñjīta |
etena sarvadhūmopaghātapratikārā vyākhyātāḥ ||
AS.Sū.30.6 viśeṣatastu sarvasrotogate dhūme bhavantyūṣādhmānanetrarogaśvāsakāsapīnasāṅgasvarasādāmlakāḥ |
tatra ghṛtakṣīrekṣurasadrākṣāśarkaropayogastadvidhaireva vamanam |
kaṭutiktairapi ca nasyagaṇḍūṣāḥ ||
AS.Sū.30.7 pānakālāstvaṣṭau prāyogikasya niśāmūtraśakṛddantadhācanasvedanasyāhāraśastrakarmāntāḥ |
ekādaśa mṛdoḥ |
kṣutavyavāyahasitacirāsitajṛmbhitamūtraśakṛddantadhāvanatarpaṇapuṭapākaśastrakarmāntāḥ |
pañca tīkṣṇasya nasyāñjanacharditasnānāhassvapnāntāḥ |
eṣu hi kāleṣu vātakaphotkleśo bhavati ||
AS.Sū.30.8 netraṃ tu bastinetradravyabhavaṃ gopucchākāramagramūlayoḥ kaniṣṭhikāṅguṣṭhapariṇāhaṃ rājamāṣavāhidhūmavartipraveśācchidramṛju trikośaṃ ślakṣṇaṃ śithilaśalākāgarbhaṃ śamanādiṣu kramādāturāṅgulamānena catvāriṃśaddvātriṃśaccaturviṃśatyaṅgulaṃ kuryāt |
kāsaghne vamane ca daśāṅgulam |
vraṇadhūpanārthe 'ṣṭāṅgulam kalāyaparimaṇḍalaṃ kulatthavāhi srota iti |
evaṃ hi dhūmo dūrāt pravṛtto netrasya parvacchedādūrdhvaṃ tanutayā ca śanaiḥ śliṣyannabādhako bhavati ||
AS.Sū.30.9 kāsaghnādiṣu tu netrābhāve nalavaṃśairaṇḍādīnāmanyatamā nāḍīṃ yojayet ||
AS.Sū.30.10 yathāsvaṃ ca dhūmadravyāṇāṃ kalkena ślakṣṇenākṣamātreṇa dvādaśāṅgulāmiṣīkāmambhasyahorātroṣitāṃ kṛtvā lepayet |
tatra ca navāṅgulagarbhāṃ pañcapralepāmaṅguṣṭhasthūlāṃ yavamadhyāṃ chāyāśuṣkāṃ vartiṃ kṛtvā vigateṣīkāṃ ca snehāktāmaṅgāreṣu pradīpya netramūlacchidre ca nidhāya yathārhaṃ pānāyopanayet ||
AS.Sū.30.11 atha dhūmārhaḥ sumanā ṛjūpaviṣṭaḥ prākkṛtocchvāsaniśvāso vivṛtauṣṭhadaśano netragraniviṣṭadṛṣṭiḥ paryāyeṇaikaikaṃ nāsāpuṭaṃ pidhāyetareṇākṣipya mukhenotsṛjet |
mukhena tu mukhenaiva |
na nāsayā dṛgvighātabhayāt ||
AS.Sū.30.12 tatra prāyogikaṃ dvau dvau trīṃstrīn vāpānāṃ strīṃśca paryāyān |
kaṇṭhādūrdhvamutkliṣṭe doṣe pūrvaṃ nāsayā tato mukhena |
kaṇṭhe tu pūrvamāsyena |
paraṃ cāhorātrasya dviḥ pibet ||
AS.Sū.30.13 snehikaṃ trīṃstrīṃścaturaścaturo vāpānān yāvadbāsrapravṛttistathā sakṛdahorātrasya ||
AS.Sū.30.14 tīkṣṇaṃ nāsābhyāmeva caturaścaturaścāpānān yāvadvā srotolāghavam |
tathā triścaturvāhorātrasya |
tatrākṣepavisargāvāpānamityāhuḥ ||
AS.Sū.30.15 kāsaghnaṃ tu cūrṇaṃ guṭikāṃ vā nirdhūmadīptasthirāṅgārapūrṇe susasthite śarāve prakṣipyānyena mūrdhni pravṛttacchidreṇa śarāveṇāpidhāya nidhāya ca tatsrotasi netraṃ kṛtvā mukhenaiva dhūmaṃ pibet |
uraḥprāptaṃ ca mukhenaivodvamet |
praśānte ca dhūme punaḥ kṣipet |
pibeccādoṣaśuddherlāghavādvā ||
AS.Sū.30.16 tadvadvāmanamapi kṛsarāmanatighanāṃ pītvā pibet |
tadvacca vraṇamapi dhūpayedvaiśadyāya kledavedanopaśamanāya ca ||
AS.Sū.30.17 dhūmasyāyoge doṣotkleśādrogavṛddhiḥ |
atiyoge prāguktamiti |
bhavati cātra ||
AS.Sū.30.18 hṛtkaṇṭhendriyasaṃśuddhiḥ śiraso lāghavaṃ śamaḥ |
yatheritānāṃ rogāṇāṃ samyakpītasya lakṣaṇam ||
AS.Sū.30.19 śamano vātakaphayoḥ saṃsarge svasthakarmaṇi |
bṛṃhaṇo mārute śasto dhūmaḥ saṃśodhanaḥ kaphe ||