Prakaraṇa 9

aṣṭāvakra uvāca||9||

kṛtākṛte ca dvandvāni kadā śāntāni kasya vā|
evaṃ jñātveha nirvedādbhava tyāgaparo+avratī||9|1||
kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt|
jīvitecchā bubhukṣā ca bubhutsopaśamaṃ gatāḥ||9|2||
anityaṃ sarvamevedaṃ tāpatritayadūṣitam|
asāraṃ ninditaṃ heyamiti niścitya śāmyati||9|3||
ko+asau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām|
tānyupekṣya yathāprāptavartī siddhimavāpnuyāt||9|4||
nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā|
dṛṣṭvā nirvedamāpannaḥ ko na śāmyati mānavaḥ||9|5||
kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ|
nirvedasamatāyuktyā yastārayati saṃsṛteḥ||9|6||
paśya bhūtavikārāṃstvaṃ bhūtamātrānyathārthataḥ|
tatkṣaṇādbandhanirmuktaḥ svarūpastho bhaviṣyasi||9|7||
vāsanā eva saṃsāra iti sarvā vimuñca tāḥ|
tattyāgo vāsanātyāgātsthitiradya yathā tathā||9|8||