Prakaraṇa 1

|| atha śrīmadaṣṭāvakragītā||

janaka uvāca||1||

kathaṃ jñānamavāpnoti kathaṃ muktirbhaviṣyati|
vairāgyaṃ ca kathaṃ prāptametadbrūhi mama prabho||1|1||

aṣṭāvakra uvāca||

muktimicchasi cettāta viṣayānviṣavattyaja|
kṣamārjavadayātoṣasatyaṃ pīyūṣavadbhaja||1|2||
na pṛthvī na jalaṃ nāgnirna vāyurdyaurna vā bhavān|
eṣāṃ sākṣiṇamātmānaṃ cidrūpaṃ viddhi muktaye||1|3||
yadi dehaṃ pṛthakkṛtya citi viśrāmya tiṣṭhasi|
adhunaiva sukhī śānto bandhamukto bhaviṣyasi||1|4||
na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ|
asaṅgo+asi nirākāro viśvasākṣī sukhī bhava||1|5||
dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te bibho|
na kartā+asi na bhoktā+asi mukta evā+asi sarvadā||1|6||
eko draṣṭā+asi sarvasya muktaprāyo+asi sarvadā|
ayameva hi te bandho draṣṭāraṃ paśyasītaram||1|7||
ahaṃ kartetyahammānamahākṛṣṇāhidaṃśitaḥ|
nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava||1|8||
eko viśuddhabodho+ahamiti niścayavahninā|
prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava||1|9||
yatra viśvamidaṃ bhāti kalpitaṃ rajjusarpavat|
ānandaparamānandaḥ sa bodhastvaṃ sukhaṃ cara||1|10||
muktābhimānī mukto hi baddho baddhābhimānyapi|
kiṃvadantīha satyeyaṃ yā matiḥ sā gatirbhavet||1|11||
ātmā sākṣī vibhuḥ pūrṇa eko muktaścidakriyaḥ|
asaṅgo niḥspṛhaḥ śānto bhramātsaṃsāravāniva||1|12||
kūṭasthaṃ bodhamadvaitamātmānaṃ paribhāvaya|
ābhāso+ahaṃ bhramaṃ muktvā bhāvaṃ bāhyamathāntaram||1|13||
dehābhimānapāśena ciraṃ baddho+asi putraka|
bodho+ahaṃ jñānakhaḍgena tanniṣkṛtya sukhī bhava||1|14||
niḥsaṅgo niṣkriyo+asi tvaṃ svaprakāśo nirañjanaḥ|
ayameva hi te bandhaḥ samādhimanutiṣṭhasi||1|15||
tvayā vyāptamidaṃ viśvaṃ tvayi protaṃ yathārthataḥ|
śuddhabuddhasvarūpastvaṃ mā gamaḥ kṣudracittatām||1|16||
nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ|
agādhabuddhirakṣubdho bhava cinmātravāsanaḥ||1|17||
sākāramanṛtaṃ viddhi nirākāraṃ tu niścalam|
etattattvopadeśena na punarbhavasaṃbhavaḥ||1|18||
yathaivādarśamadhyasthe rūpe+antaḥ paritastu saḥ|
tathaivā+asmiñcharīre+antaḥ paritaḥ parameśvaraḥ||1|19||
ekaṃ sarvagataṃ vyoma bahirantaryathā ghaṭe|
nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā||1|20||