Prakaraṇa 10

aṣṭāvakra uvāca||10||

vihāya vairiṇaṃ kāmamarthaṃ cānarthasaṃkulam|
dharmamapyetayorhetuṃ sarvatrānādaraṃ kuru||10|1||
svapnendrajālavatpaśya dināni trīṇi pañca vā|
mitrakṣetradhanāgāradāradāyādisaṃpadaḥ||10|2||
yatra yatra bhavettṛṣṇā saṃsāraṃ viddhi tatra vai|
prauḍhavairāgyamāśritya vītatṛṣṇaḥ sukhī bhava||10|3||
tṛṣṇāmātrātmako bandhastannāśo mokṣa ucyate|
bhavāsaṃsaktimātreṇa prāptituṣṭirmuhurmuhuḥ||10|4||
tvamekaścetanaḥ śuddho jaḍaṃ viśvamasattathā|
avidyāpi na kiñcitsā kā bubhutsā tathāpi te||10|5||
rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca|
saṃsaktasyāpi naṣṭāni tava janmani janmani||10|6||
alamarthena kāmena sukṛtenāpi karmaṇā|
ebhyaḥ saṃsārakāntāre na viśrāntamabhūnmanaḥ||10|7||
kṛtaṃ na kati janmāni kāyena manasā girā|
duḥkhamāyāsadaṃ karma tadadyāpyuparamyatām||10|8||