caturthaḥ sargaḥ |4|
tatas* tasmāt pura+udyānāt |kautūhala+cala+īkṣaṇāḥ | 
            pratyujjagmur* nṛ+pa+sutaṃ* |prāptaṃ* varam iva striyaḥ ||4.1|
                                                            abhigamya ca tās* tasmai |vismaya+utphulla+locanāḥ | 
            cakrire samudācāraṃ* |padma+kośa+nibhaiḥ karaiḥ ||4.2|
                                                            tasthuś* ca parivārya*enaṃ* |manmatha+ākṣipta+cetasaḥ | 
            niś+calaiḥ priti+vikacaiḥ |pibantya* iva locanaiḥ ||4.3|
                                                            taṃ* hi tā* menire nāryaḥ |kāmo* vigrahavān iti | 
            śobhitaṃ* lakṣaṇair* dīptaiḥ |saha+jair* bhūṣaṇair* iva ||4.4|
                                                            saumyatvāc* ca*eva dhairyāc* ca |kāś+cid* enaṃ* prajajñire |
            avatīrṇo* mahīṃ* sa+akṣād* |(gūḍha+aṃśuś* Csudhā+aṃśuś* )candra+mā* (iti Civa
               )||4.5|
                                                            tasya tā* vapuṣā*ākṣiptā* |(nigṛhītaṃ* Cnirgrahītuṃ* )jajṛmbhire |
            anyo+anyaṃ* dṛṣṭibhir* (hatvā Cgatvā )|śanaiś* ca viniśaśvasuḥ ||4.6|
                                                            evaṃ* tā* dṛṣṭi+mātreṇa |nāryo* dadṛśur* eva tam | 
            na vyājahrur* na jahasuḥ |prabhāveṇa*asya yantritāḥ ||4.7|
                                                            tās* tathā tu nir+ārambhā* |dṛṣṭvā praṇaya+viklavāḥ |
            puro+hita+suto* dhīmān |udāyī vākyam abravīt ||4.8|
                                                            sarvāḥ sarva+kalā+jñāḥ stha |bhāva+grahaṇa+paṇḍitāḥ | 
            rūpa+cāturya+saṃpannāḥ |sva+guṇair* mukhyatāṃ* gatāḥ ||4.9|
                                                            (śobhayeta Cśobhayeta )guṇair* ebhir* |api tān uttarān kurūn |
            kuverasya*api (ca*ākrīḍaṃ* Cca krīḍaṃ* )|prāg* eva vasu+dhām imām ||4.10|
                                                            śaktāś* cālayituṃ* yūyaṃ* |vīta+rāgān ṛṣīn api | 
            apsarobhiś* ca kalitān |grahītuṃ* vibudhān api ||4.11|
                                                            bhāva+jñānena hāvena |(rūpa+cāturya+Ccāturyā* rūpa+)saṃpadā |
            strīṇām eva ca śaktāḥ stha |saṃrāge kiṃ* punar* nṛṇām ||4.12|
                                                            tāsām evaṃ+vidhānāṃ* vo* |(viyuktānāṃ* Cniyuktānāṃ* )sva+go+care |
            iyam evaṃ+vidhā ceṣṭā |na tuṣṭo* *asmy* ārjavena vaḥ ||4.13|
                                                            idaṃ* nava+vadhūnāṃ* vo* |hrī+nikuñcita+cakṣuṣām | 
            sa+dṛśaṃ ceṣṭitaṃ* hi syād* |api vā go+pa+yoṣitām ||4.14|
                                                            (yad* Cyady* )api syād* ayaṃ* (dhīraḥ Cvīraḥ )|śrī+prabhāvān* mahān iti |
            strīṇām api mahat teja* |itaḥ kāryo* *atra niścayaḥ ||4.15|
                                                            purā hi kāśi+sundaryā* |veśa+vadhvā* mahān ṛṣiḥ | 
            tāḍito* *abhūt (padā vyāso* Cpada+nyāsād* )|dur+dharṣo* (devatair* Cdaivatair* )api
               ||4.16|
                                                            manthāla+gautamo* bhikṣur* |jaṅghayā (vāra+Cbāla+)mukhyayā |
            piprīṣuś* ca tad+artha+arthaṃ* |vy+asūn niraharat purā ||4.17|
                                                            gautamaṃ* dīrgha+tapasaṃ |mahā+ṛṣiṃ* dīrgha+jīvinam | 
            yoṣit saṃtoṣayām āsa |varṇa+sthāna+avarā satī ||4.18|
                                                            ṛṣyaśṛṅgaṃ* muni+sutaṃ* |tathā*eva strīṣv* a+paṇḍitam |
            upāyair* vi+vidhaiḥ śāntā |jagrāha ca jahāra ca ||4.19|
                                                            viśvā+mitro* mahā+ṛṣiś* ca |vigāḍho* *api (mahat tapaḥ Cmahat+tapāḥ )|
            (daśa varṣāṇy* ahar* mene Cdaśa+varṣāṇy* araṇya+stho* )|ghṛtācyā*apsarasā hṛtaḥ
               ||4.20|
                                                            evam+ādīn ṛṣīṃs* tāṃs* tān |anayan vikriyāṃ* striyaḥ | 
            lalitaṃ* pūrva+vayasaṃ* |kiṃ punar* nṛ+pateḥ sutam ||4.21|
                                                            tad* evaṃ* sati viśrabdhaṃ* |prayatadhvaṃ* tathā yathā | 
            iyaṃ* nṛ+pasya vaṃśa+śrīr* |ito* na syāt parāṅ+mukhī ||4.22|
                                                            yā* hi kāś+cid* yuvatayo* |haranti sa+dṛśaṃ* janam | 
            nikṛṣṭa+utkṛṣṭayor* bhāvaṃ* |yā* gṛhṇanti (tā* tu 3 Ctu tāḥ
               )striyaḥ ||4.23|
                                                            ity* udāyi+vacaḥ śrutvā |tā* viddhā* iva yoṣitaḥ | 
            samāruruhur* ātmānaṃ* |kumāra+grahaṇaṃ* prati ||4.24|
                                                            tā* bhrūbhiḥ prekṣitair* (hāvair* Cbhāvair* )|hasitair* (laḍitair* Clalitair* )gataiḥ
               |
            cakrur* ākṣepikāś* ceṣṭā* |bhīta+bhītā* iva*aṅganāḥ ||4.25|
                                                            rājñas* tu viniyogena |kumārasya ca mārdavāt | 
            (jahuḥ Cjahruḥ )kṣipram a+viśrambhaṃ* |madena madanena ca ||4.26|
                                                            atha nārī+jana+vṛtaḥ |kumāro* vyacarad* vanam | 
            vāsitā+yūtha+sahitah |karī*iva himavad* vanam ||4.27|
                                                            sa* tasmin kānane ramye |jajvāla strī+puraḥ+saraḥ | 
            ākrīḍae* iva (vibhrāje Cbabhrāje )|vivasvān apsaro+vṛtaḥ ||4.28|
                                                            madena*a+varjitā* nāma |taṃ* kāś+cit tatra yoṣitaḥ |
            kaṭhinaiḥ paspṛśuḥ pīnaiḥ |(saṃhatair* Csaṃghaṭṭair* )valgubhiḥ stanaiḥ ||4.29|
                                                            srasta+aṃsa+komala+ālamba+ |mṛdu+bāhu+latā*a+balā |
            an+ṛtaṃ* skhalitaṃ* kā+cit |kṛtvā*enaṃ* sasvaje balāt ||4.30|
                                                            kā+cit tāmra+adhara+oṣṭhena |mukhena*āsava+gandhinā | 
            viniśaśvāsa karṇe *asya |rahasyaṃ* śrūyatām iti ||4.31|
                                                            kā+cid* ājñāpayantī*iva |provāca*ārdra+anulepanā | 
            iha bhaktiṃ* kuruṣva*iti |(hasta+saṃśleṣa+lipsayā Chastaṃ* saṃśliṣya lipsayā
               )||4.32|
                                                            muhur* muhur* mada+vyāja+ |srasta+nīla+aṃśukā*a+parā | 
            ālakṣya+raśanā reje |sphurad+vidyud* iva kṣapā ||4.33|
                                                            kāś+cit kanaka+kāñcībhir* |mukharābhir* itas* tataḥ |
            babhramur* darśayantyo* *asya |śroṇīs* tanv+aṃśuka+āvṛtāḥ ||4.34|
                                                            cūta+śākhāṃ* kusumitāṃ* |pragṛhya*anyā* lalambire | 
            su+varṇa+kalaśa+prakhyān |darśayantyaḥ payo+dharān ||4.35|
                                                            kā+cit padma+vanād* etya |sa+padmā padma+locanā | 
            padma+vaktrasya pārśve *asya |padma+śrīr* iva tasthuṣī ||4.36|
                                                            madhuraṃ* gītam anv+arthaṃ* |kā+cit sa+abhinayaṃ* jagau | 
            taṃ* sva+sthaṃ* codayantī*iva |vañcito* *asi*ity* avekṣitaiḥ ||4.37|
                                                            śubhena vadanena*anyā |bhrū+kārmuka+vikarṣiṇā | 
            prāvṛtya*anucakāra*asya |ceṣṭitaṃ* (dhīra+Cvīra+)līlayā ||4.38|
                                                            pīna+valgu+stanī kā+cid* |(*dhāsa+āghūrṇita+Cvāta+āghūrṇita+)kuṇḍalā |
            uccair* avajahāsa*enaṃ* |samāpnotu bhavān iti ||4.39|
                                                            apayāntaṃ* tathā*eva*anyā* |babandhur* mālya+dāmabhiḥ |
            kāś+cit sa+ākṣepa+madhurair* |jagṛhur* vacana+aṅkuśaiḥ ||4.40|
                                                            pratiyoga+arthinī kā+cid* |gṛhītvā cūta+vallarīm | 
            idaṃ* puṣpaṃ* tu kasya*iti |papraccha mada+viklavā ||4.41|
                                                            kā+cit puruṣavat kṛtvā |gatiṃ* saṃsthānam eva ca | 
            uvāca*enaṃ* jitaḥ strībhir* |jaya bho* pṛthivīm imām ||4.42|
                                                            atha lola+īksaṇā kā+cij* |jighrantī nīlam utpalam |
            kiṃ+cin+mada+kalair* vākyair* |nṛ+pa+ātma+jam abhāṣata ||4.43|
                                                            paśya bhartaś* citaṃ* cūtaṃ* |kusumair* madhu+gandhibhiḥ | 
            hema+pañjara+ruddho* vā |kokilo* yatra kūjati ||4.44|
                                                            a+śoko* dṛśyatām eṣa* |kāmi+śoka+vivardhanaḥ | 
            ruvanti bhramarā* yatra |dahyamānā* iva*agninā ||4.45|
                                                            cūta+yaṣṭyā samāśliṣṭo* |dṛśyatāṃ* tilaka+drumaḥ | 
            śukla+vāsā* iva naraḥ |striyā pīta+aṅga+rāgayā ||4.46|
                                                            phullaṃ* (kurubakaṃ* Ckuruvakaṃ* )paśya
               |(nirbhukta+alaktaka+Cnirmukta+alaktaka+)prabham |
            yo* nakha+prabhayā strīṇāṃ* |nirbhartsita* iva*ānataḥ ||4.47|
                                                            bāla+a+śokaś* ca nicito* |dṛśyatām eṣa* pallavaiḥ | 
            yo* *asmākaṃ* hasta+śobhābhir* |lajjamāna* iva sthitaḥ ||4.48|
                                                            dīrghikāṃ* prāvṛtāṃ* paśya |tīra+jaiḥ sindu+vārakaiḥ | 
            pāṇḍura+aṃśuka+saṃvītāṃ* |śayānāṃ* pramadām iva ||4.49|
                                                            dṛśyatāṃ* strīṣu māhātmyaṃ* |cakravāko* hy* asau jale | 
            pṛṣṭhataḥ preṣyavad* bhāryām |anuvarty-* anugacchati ||4.50|
                                                            mattasya para+puṣṭasya |ruvataḥ śrūyatāṃ* dhvaniḥ | 
            a+paraḥ kokilo* (*anv+akṣaṃ* |pratiśrutkā*iva C*an+utkaḥ |pratiśrutya*iva )kūjati
               ||4.51|
                                                            api nāma vihaṃ+gānāṃ* |(vasantena*āhṛto* Cvasantena*āhito* )madaḥ |
            na tu (cintayato* *a+cintyaṃ* Ccintayataś* cittaṃ* )|janasya prājña+māninaḥ
               ||4.52|
                                                            ity* evaṃ* tā* yuvatayo* |manmatha+uddāma+cetasaḥ | 
            kumāraṃ* vi+vidhais* tais* tair* |upacakramire nayaiḥ ||4.53|
                                                            evam ākṣipyamāṇo* *api |sa* tu dhairya+āvṛta+indriyaḥ | 
            martavyam iti sa+udvego* |na jaharṣa na (vivyathe Csismiye )||4.54|
                                                            tāsāṃ* (tattve *an+avasthānaṃ* Ctattvena vasthānaṃ* )|dṛṣṭvā sa* puruṣa+uttamaḥ |
            (samaṃ* vignena Csa+saṃvignena )dhīreṇa |cintayām āsa cetasā ||4.55|
                                                            kiṃ* (v* imā Cvinā )na*avagacchanti |capalaṃ* yauvanaṃ* striyaḥ |
            yato* rūpeṇa (saṃmattaṃ* |jarā yan* Csaṃpannaṃ* |jarā*iyaṃ* )nāśayiṣyati ||4.56|
                                                            nūnam etā* na paśyanti |kasya+cid* roga+saṃplavam | 
            tathā hṛṣṭā* bhayaṃ* tyaktvā |jagati vyādhi+dharmiṇi ||4.57|
                                                            an+abhijñāś* ca su+vyaktaṃ* |mṛtyoḥ sarva+apahāriṇaḥ | 
            (tataḥ Ctathā )sva+sthā* nir+(udvignāḥ Cudvegāḥ )|krīḍanti ca hasanti ca ||4.58|
                                                            jarāṃ* (vyādhiṃ* ca mṛtyuṃ* Cmṛtyuṃ* ca vyādhiṃ* )ca |ko* hi jānan sa+cetanaḥ |
            sva+sthas* tiṣṭhen* niṣīded* vā |(śayed* Csuped* )vā kiṃ* punar* haset ||4.59|
                                                            yas* tu dṛṣṭvā paraṃ* jīrṇaṃ* |vyādhitaṃ* mṛtam eva ca | 
            sva+stho* bhavati na*udvigno* |yathā*a+cetās* tathā*eva saḥ ||4.60|
                                                            viyujyamāne (hi C*api )tarau |puṣpair* api phalair* api |
            patati *cchidyamāne vā |tarur* anyo* na śocate ||4.61|
                                                            iti dhyāna+paraṃ* dṛṣṭvā |viṣayebhyo* gata+spṛham | 
            udāyī nīti+śāstra+jñas* |tam uvāca su+hṛttayā ||4.62|
                                                            ahaṃ* nṛ+patinā dattaḥ |sakhā tubhyaṃ* kṣamaḥ kila | 
            yasmāt tvayi vivakṣā me |tayā praṇayavattayā ||4.63|
                                                            a+hitāt pratiṣedhaś* ca |hite ca*anupravartanam | 
            vyasane ca*a+parityāgas* |tri+vidhaṃ* mitra+lakṣaṇam ||4.64|
                                                            so* *ahaṃ* maitrīṃ* pratijñāya |puruṣa+arthāt parāṅ+(mukhaḥ Cmukham )|
            yadi (tvā samupekṣeya Ctvāṃ* samupekṣeyaṃ* )|na bhaven* mitratā mayi ||4.65|
                                                            tad* bravīmi su+hṛd* bhūtvā |taruṇasya vapuṣmataḥ | 
            idaṃ* na prati+rūpaṃ* te |strīṣv* a+dākṣiṇyam ī+dṛśam ||4.66|
                                                            an+ṛtena*api nārīṇāṃ* |yuktaṃ* samanuvartanam | 
            tad+vrīḍā+parihāra+artham |ātma+raty+artham eva ca ||4.67|
                                                            saṃnatis* ca*anuvṛttiś* ca |strīṇāṃ* hṛdaya+bandhanam | 
            snehasya hi guṇā* yonir* |māna+kāmāś* ca yoṣitaḥ ||4.68|
                                                            tad* arhasi viśāla+akṣa |hṛdaye* *api parāṅ+mukhe | 
            rūpasya*asya*anu+rūpeṇa |dākṣiṇyena*anuvartitum ||4.69|
                                                            dākṣiṇyam auṣadhaṃ* strīṇāṃ* |dākṣiṇyaṃ* bhūṣaṇaṃ* param | 
            dākṣiṇya+rahitaṃ* rūpaṃ* |niṣ+puṣpam iva kānanam ||4.70|
                                                            kiṃ vā dākṣiṇya+mātreṇa |bhāvena*astu parigrahaḥ | 
            viṣayān dur+labhāṃl* labdhvā |na hy* avajñātum arhasi ||4.71|
                                                            kāmaṃ* param iti jñātvā |devo* *api hi puraṃ+daraḥ | 
            gautamasya muneḥ patnīm |ahalyāṃ* cakame purā ||4.72|
                                                            agastyaḥ prārthayām āsa |soma+bhāryāṃ* ca rohiṇīm | 
            tasmāt tat+sa+(dṛśīṃ* Cdṛśaṃ* )lebhe |lopā+mudrām iti śrutiḥ ||4.73|
                                                            (utathyasya Cautathyasya )ca bhāryāyāṃ* |mamatāyāṃ* mahā+(tapaḥ Ctapāḥ )|
            mārutyāṃ* janayām āsa |bharad+vājaṃ* (bṛhas+Cvṛhas+)patiḥ ||4.74|
                                                            (bṛhas+Cvṛhas+)pater* mahiṣyāṃ* ca |juhvatyāṃ* juhvatāṃ* varaḥ |
            budhaṃ* vibudha+(karmāṇaṃ* Cdharmāṇaṃ* )|janayām āsa candra+māḥ ||4.75|
                                                            kālīm* ca*eva purā kanyāṃ* |jala+prabhava+saṃbhavām | 
            jagāma yamunā+tīre |jāta+rāgaḥ parāśaraḥ ||4.76|
                                                            mātaṅgyām akṣa+mālāyāṃ* |garhitāyāṃ* riraṃsayā | 
            kapiñjala+adaṃ* tanay.am* |vasiṣṭho* *ajanayan* muniḥ ||4.77|
                                                            yayātiś* ca*eva rāja+ṛṣir* |vayasy* api vinirgate | 
            viśvācyā*apsarasā sa+ardhaṃ* |reme caitrarathe vane ||4.78|
                                                            strī+saṃsargaṃ* vināśa+antaṃ* |pāṇḍur* jñātvā*api kauravaḥ | 
            mādrī+rūpa+guṇa+ākṣiptaḥ |siṣeve kāma+jam sukham ||4.79|
                                                            karāla+janakaś* ca*eva |hṛtvā brāhmaṇa+kanyakām |
            avāpa bhraṃśam apy* (evaṃ* Ceva )|na tu (seje na Ctyajec* ca )manmatham ||4.80|
                                                            evam+ādyā* mahā+ātmāno* |viṣayān garhitān api | 
            rati+hetor* bubhujire |prāg* eva guṇa+saṃhitān ||4.81|
                                                            tvaṃ* punar* nyāyataḥ prāptān |balavān rūpavān yuvā | 
            viṣayān avajānāsi |yatra saktam idaṃ* jagat ||4.82|
                                                            iti śrutvā vacas* tasya |ślakṣṇam āgama+saṃhitam |
            megha+stanita+nirghoṣaḥ |kumāraḥ pratyabhāṣata ||4.83|
                                                            upapannam idaṃ* vākyaṃ* |sauhārda+vyañjakaṃ* tvayi | 
            atra ca tvā*anuneṣyāmi |yatra mā duṣṭhu manyase ||4.84|
                                                            na*avajānāmi (viṣayān Cviṣayāñ* )|jāne lokaṃ* tad+ātmakam |
            a+nityaṃ* tu jagan* matvā |na*atra me ramate manaḥ ||4.85|
                                                            jarā vyādhiś* ca mṛtyuś* ca |yadi na syād* idaṃ* trayam | 
            mama*api hi mano+jñeṣu |viṣayeṣu ratir* bhavet ||4.86|
                                                            nityaṃ* yady* api hi strīṇām |etad* eva vapur* bhavet | 
            (doṣavatsv* api Csa+saṃvitkasya )kāmeṣu |(kāmaṃ* rajyeta me manaḥ Ctathā*api na ratiḥ
               kṣamā )||4.87|
                                                            yadā tu (jarayā*āpītaṃ* Cjarayā pītaṃ* )|rūpam āsāṃ* bhaviṣyati |
            ātmano* *apy* an+abhipretaṃ* |mohāt tatra ratir* bhavet ||4.88|
                                                            mṛtyu+vyādhi+jarā+(dharmā* Cdharmo* )|mṛtyu+vyādhi+jarā+ātmabhiḥ |
            ramamāṇo* (hy* C*apy* )a+saṃvignaḥ |samāno* mṛga+pakṣibhiḥ ||4.89|
                                                            yad* apy* āttha mahā+ātmānas* |te* *api kāma+ātmakā* iti | 
            saṃvego* (*atra*eva C*atra na )kartavyo* |yadā teṣām api kṣayaḥ ||4.90|
                                                            māhātmyaṃ* na ca tan* manye |yatra sāmānyataḥ kṣayaḥ | 
            viṣayeṣu prasaktir* vā |yuktir* vā na*ātmavattayā ||4.91|
                                                            yad* apy* āttha*an+ṛtena*api |strī+jane vartyatām iti | 
            an+ṛtaṃ* na*avagacchāmi |dākṣiṇyena*api kiṃ+cana ||4.92|
                                                            na ca*anuvartanaṃ* tan* me |rucitaṃ* yatra na*ārjavam |
            sarva+bhāvena saṃparko* |yadi na*asti dhig* astu tat ||4.93|
                                                            (a+dhrṭeḥ Can+ṛte )śraddadhānasya |saktasya*a+doṣa+darśinaḥ |
            kiṃ* hi vañcayitavyaṃ* syāj* |jāta+rāgasya cetasaḥ ||4.94|
                                                            vañcayanti ca yady* (evaṃ* Ceva )|jāta+rāgāḥ paras+param | 
            nanu na*eva kṣamaṃ* draṣṭuṃ* |narāḥ strīṇāṃ* nṛṇām* striyaḥ ||4.95|
                                                            tad* evaṃ* sati duḥkha+ārtaṃ* |jarā+maraṇa+(bhāginam Cbhoginam )|
            na māṃ* kāmeṣv* an+āryeṣu |pratārayitum arhasi ||4.96|
                                                            aho *ati+dhīraṃ* balavac* ca te manaś* | 
            caleṣu kāmeṣu ca sāra+darśinaḥ | 
            bhaye (*ati+tīvre C*api tīvre )viṣayeṣu sajjase |
            nirīkṣamāṇo* maraṇa+adhvani prajāḥ ||4.97|
                                                            ahaṃ* punar* bhīrur* ati+iva+viklavo* | 
            jarā+vipad+vyādhi+bhayaṃ* vicintayan | 
            labhe na śāntiṃ* na dhṛtiṃ* kuto* ratiṃ* | 
            niśāmayan dīptam iva*agninā jagat ||4.98|
                                                            a+saṃśayaṃ* mṛtyur* iti prajānato* |
            narasya rāgo* hṛdi yasya jāyate | 
            ayomayīṃ* tasya paraimi cetanāṃ* | 
            mahā+bhaye (rajyati Crakṣati )yo* na roditi ||4.99|
                                                            atha*u kumāraś* ca viniścaya+ātmikāṃ* |
            cakāra kāma+āśraya+ghātinīṃ* kathām | 
            janasya cakṣur+gamanīya+maṇḍalo* |
            mahī+dharaṃ* ca*astam iyāya bhās+karaḥ ||4.100|
                                                            tato* vṛthā+dhārita+bhūṣaṇa+srajaḥ | 
            kalā+guṇaiś* ca praṇayaiś* ca niṣ+phalaiḥ | 
            svae* eva bhāve vinigṛhya manmathaṃ* | 
            puraṃ* yayur* bhagna+mano+rathāḥ striyaḥ ||4.101|
                                                            tataḥ pura+udyāna+gatāṃ* jana+śriyaṃ* | 
            nirīkṣya sāyaṃ* pratisaṃhṛtāṃ* punaḥ | 
            a+nityatāṃ* sarva+gatāṃ* vicintayan | 
            viveśa dhiṣṇyaṃ* kṣiti+pālaka+ātma+jaḥ ||4.102|
                                                            tataḥ śrutvā rājā viṣaya+vi+mukhaṃ* tasya tu mano* | 
            na śiśye tāṃ* rātriṃ* hṛdaya+gata+śalyo* gaja* iva | 
            atha śrānto* mantre bahu+vi+vidha+mārge sa+sacivo* | 
            na so* *anyat kāmebhyo* niyamanam apaśyat suta+mateḥ ||4.103|
                                                            [[iti (Cśrī+C)buddha+carite mahā+kāvye strī+vighātano* nāma caturthaḥ sargaḥ |4|]]
	     - Wrong sandhi in EHJ??↩
