trayo+daśaḥ sargaḥ |13|

tasmin vimokṣāya kṛta+pratijñe |
rāja+ṛṣi+vaṃśa+prabhave mahā+ṛṣau |
tatra*upaviṣṭe prajaharṣa lokas* |
tatrāsa sad+dharma+ripus* tu māraḥ ||13.1|
yaṃ* kāma+devaṃ* pravadanti loke |
citra+āyudhaṃ* puṣpa+śaraṃ* tathā*eva |
kāma+pracāra+adhi+patiṃ* tam eva |
mokṣa+dviṣaṃ* māram udāharanti ||13.2|
tasya+ātma+jā* vibhrama+harṣa+darpās* |
tisro* (*a+rati+Crati+)prīti+tṛṣaś* ca kanyāḥ |
papracchur* enaṃ* manaso* vikāraṃ* |
sa* tāṃś* ca tāś* ca*eva vaco* (*abhyuvāca Cbabhāṣe )||13.3|
asau munir* niścaya+varma bibhrat |
sattva+āyudhaṃ* buddhi+śaraṃ* vikṛṣya |
jigīṣur* āste viṣayān madīyān |
tasmād* ayaṃ* me manaso* viṣādaḥ ||13.4|
yadi hy* asau mām abhibhūya yāti |
lokāya ca*ākhyāty* apavarga+mārgam |
śūnyas* tato* *ayaṃ* viṣayo* mama*adya |
vṛttāc* cyutasya*iva videha+bhartuḥ ||13.5|
tad* yāvad* eva*eṣa* na labdha+cakṣur* |
mad+go+care tiṣṭhati yāvad* eva |
yāsyāmi tāvad* vratam asya bhettuṃ* |
setuṃ* nadī+vega* (iva*ati+vṛddhaḥ Civa*abhivṛddhaḥ )||13.6|
tato* dhanuḥ puṣpamayaṃ* gṛhītvā |
(śarān jagan+moha+Cśarāṃs* tathā moha+)karāṃś* ca pañca |
so* *aśva+ttha+mūlaṃ* sa+suto* *abhyagacchad* |
a+svāsthya+kārī manasaḥ prajānām ||13.7|
atha praśāntaṃ* munim āsana+sthaṃ* |
pāraṃ* titīrṣuṃ* bhava+sāgarasya |
viṣajya savyaṃ* karam āyudha+agre |
(krīḍan Ckrīḍañ* )śareṇa*idam uvāca māraḥ ||13.8|
uttiṣṭha bhoḥ kṣatriya mṛtyu+bhīta |
(cara sva+dharmaṃ* Cvarasva dharmaṃ* )tyaja mokṣa+dharmam |
(bāṇaiś* Cvāṇaiś* )ca (yajñaiś* ca C[[xxx]] )vinīya (lokaṃ* Clokān )|
(lokāt padaṃ* Clokān parān )prāpnuhi vāsavasya ||13.9|
panthā hi niryātum ayaṃ* yaśasyo* |
yo* vāhitaḥ pūrvatamair* nara+indraiḥ |
jātasya rāja+ṛṣi+kule viśāle |
bhaikṣākam a+ślāghyam idaṃ* prapattum ||13.10|
atha*adya na*uttiṣṭhasi (niścita+ātman Cniścita+ātmā )|
bhava sthiro* mā vimucaḥ pratijñām |
mayā*udyato* hy* eṣa* śaraḥ sa* eva |
yaḥ (śūrpake Csūryake )mīna+ripau vimuktaḥ ||13.11|
(spṛṣṭaḥ Cpṛṣṭaḥ )sa* ca*anena kathaṃ+cid* aiḍaḥ |
somasya naptā*apy* abhavad* vi+cittaḥ |
sa* ca*abhavac* (*chaṃ+tanur* C*chāṃtanur* )a+sva+tantraḥ |
kṣīṇe yuge kiṃ* (bata Cvata )dur+balo* *anyaḥ ||13.12|
tat kṣipram uttiṣṭha labhasva saṃjñāṃ* |
(bāṇo* Cvāṇo* )hy* ayaṃ* tiṣṭhati lelihānaḥ |
priyā+vidheyeṣu rati+priyeṣu |
yaṃ* cakra+vākeṣv* (iva Capi )na*utsṛjāmi ||13.13|
ity* evam ukto* *api yadā nir+āstho* |
na*eva*āsanaṃ* śākya+munir* bibheda |
śaraṃ* tato* *asmai visasarja māraḥ |
kanyāś* ca kṛtvā purataḥ sutāṃś* ca ||13.14|
tasmiṃs* tu (bāṇe Cvāṇe )*api sa* vipramukte |
cakāra na*āsthāṃ* na dhṛteś* cacāla |
dṛṣṭvā tathā*enaṃ* viṣasāda māraś* |
cintā+parītaś* ca śanair* jagāda ||13.15|
śaila+indra+putrīṃ* prati yena viddho* |
devo* *api śaṃ+bhuś* calito* babhūva |
na cintayaty* eṣa* tam eva (bāṇaṃ* Cvāṇaṃ* )|
kiṃ* syād* a+citto* na śaraḥ sa* eṣaḥ ||13.16|
tasmād* ayaṃ* na*arhati puṣpa+(bāṇaṃ* Cvāṇaṃ* )|
na harṣaṇaṃ* na*api rater* niyogam |
arhaty* ayaṃ* bhūta+gaṇair* a+(saumyaiḥ Cśeṣaiḥ )|
saṃtrāsana+ātarjana+tāḍanāni ||13.17|
sasmāra māraś* ca tataḥ sva+sainyaṃ* |
(vighnaṃ* śame Cvidhvaṃsanaṃ* )śākya+muneś* cikīrṣan |
nānā+āśrayāś* ca*anucarāḥ parīyuḥ |
(śala+Cśara+)druma+prāsa+gadā+asi+hastāḥ ||13.18|
varāha+mīna+aśva+khara+uṣṭra+vaktrā* |
vyāghra+ṛkṣa+siṃha+dvi+rada+ānanāś* ca |
eka+īkṣaṇā* na+eka+mukhās* tri+śīrṣā* |
lamba+udarāś* ca*eva pṛṣa+udarāś* ca ||13.19|
(a+jānu+sakthā* Cajāsu saktā* )ghaṭa+jānavaś* ca |
daṃṣṭra+āyudhāś* ca*eva nakha+āyudhāś* ca |
(karaṅka+vaktrā* Ckabandhu+hastā* )bahu+mūrtayaś* ca |
bhagna+ardha+vaktrāś* ca mahā+mukhāś* ca ||13.20|
(bhasma+aruṇā* Ctāmra+aruṇā* )lohita+(bindu+Cvindu+)citrāḥ |
khaṭvā+aṅga+hastā* hari+dhūmra+keśāḥ |
lamba+srajo* vāraṇa+lamba+karṇāś* |
carma+ambarāś* ca*eva nir+ambarāś* ca ||13.21|
śveta+ardha+vaktrā* harita+ardha+kāyās* |
tāmrāś* ca dhūmrā* harayo* *asitāś* ca |
(vyāla+uttara+āsaṅga+Cvyāḍa+uttara+āsaṅga+)bhujās* tathā*eva |
praghuṣṭa+ghaṇṭa+ākula+mekhalāś* ca ||13.22|
tāla+pramāṇāś* ca gṛhīta+śūlā* |
daṃṣṭra+ākarālāś* ca śiśu+pramāṇāḥ |
urabhra+vaktrāś* ca vihaṃ+(gama+ākṣā* Cgamāś* ca )|
mārjāra+vaktrāś* ca manuṣya+kāyāḥ ||13.23|
prakīrṇa+keśāḥ śikhino* *ardha+muṇḍā* |
(rakta+ambarā* Crajjv+ambarā* )vyākula+veṣṭanāś* ca |
prahṛṣṭa+vaktrā* bhṛ+kuṭī+mukhāś* ca |
tejo+harāś* ca*eva mano+harāś* ca ||13.24|
ke+cid* vrajanto* bhṛśam āvavalgur* |
anyo+anyam āpupluvire tathā*anye |
cikrīḍur* ākāśa+gatāś* ca ke+cit |
ke+cic* ca cerus* taru+mastakeṣu ||13.25|
nanarta kaś+cid* bhramayaṃs* tri+śūlaṃ* |
kaś+(cid* vipusphūrja Ccid* *dha pusphūrja )gadāṃ* vikarṣan |
harṣeṇa kaś+cid* vṛṣavan* (nanarda Cnanarta )|
kaś+cit prajajvāla tanū+ruhebhyaḥ ||13.26|
evaṃ+vidhā* bhūta+gaṇāḥ sam+antāt |
tad* bodhi+mūlaṃ* parivārya tasthuḥ |
jighṛkṣavaś* ca*eva jighāṃsavaś* ca |
bhartur* niyogaṃ* paripālayantaḥ ||13.27|
taṃ* prekṣya mārasya ca pūrva+rātre |
śākya+ṛṣabhasya*eva ca yuddha+kālam |
na dyauś* cakāśe pṛthivī cakampe |
prajajvaluś* ca*eva diśaḥ sa+śabdāḥ ||13.28|
(viṣvag* Cviśvag* )vavau vāyur* udīrṇa+vegas* |
tārā* na rejur* na babhau śaśa+aṅkaḥ |
tamaś* ca bhūyo* (vitatāna rātriḥ Cvitatāra rātreḥ )|
sarve ca saṃcukṣubhire samudrāḥ ||13.29|
mahī+bhṛto* dharma+parāś* ca nāgā* |
mahā+muner* vighnam a+mṛṣyamāṇāḥ |
māraṃ* prati krodha+vivṛtta+netrā* |
niḥśaśvasuś* ca*eva jajṛmbhire ca ||13.30|
śuddha+adhivāsā* vibudha+ṛṣayas* tu |
sad+dharma+siddhy+artham (abhipravṛttāḥ Civa pravṛttāḥ )|
māre *anukampāṃ* manasā pracakrur* |
vi+rāga+bhāvāt tu na roṣam īyuḥ ||13.31|
tad* bodhi+mūlaṃ* samavekṣya kīrṇaṃ* |
hiṃsā+ātmanā māra+balena tena |
dharma+ātmabhir* loka+vimokṣa+kāmair* |
babhūva hāhā+kṛtam (antarīkṣe Cantarīkṣam )||13.32|
(upaplavaṃ* Cupaplutaṃ* )dharma+(vidhes* Cvidas* )tu tasya |
dṛṣṭvā sthitaṃ* māra+balaṃ* mahā+ṛṣiḥ |
na cukṣubhe na*api yayau vikāraṃ* |
madhye gavāṃ* siṃha* iva*upaviṣṭaḥ ||13.33|
māras* tato* bhūta+camūm udīrṇām |
ājñāpayām āsa bhayāya tasya |
svaiḥ svaiḥ prabhāvair* atha sā*asya senā |
tad+dhairya+bhedāya matiṃ* cakāra ||13.34|
ke+cic* calan na+eka+vilambi+jihvās* |
(tīkṣṇa+agra+Ctīkṣṇa+ugra+)daṃṣṭrā* hari+maṇḍala+akṣāḥ |
vidārita+āsyāḥ sthira+śaṅku+karṇāḥ |
saṃtrāsayantaḥ kila nāma tasthuḥ ||13.35|
tebhyaḥ sthitebhyaḥ sa* tathā+vidhebhyaḥ |
rūpeṇa bhāvena ca dāruṇebhyaḥ |
na vivyathe na*udvivije mahā+ṛṣiḥ |
(krīḍat+su+Ckrīḍan su+)bālebhya* iva*uddhatebhyaḥ ||13.36|
kaś+cit tato* (roṣa+Craudra+)vivṛtta+dṛṣṭis* |
tasmai gadām udyamayāṃ* cakāra |
tastambha bāhuḥ sa+gadas* tato* *asya |
puraṃ+darasya*iva purā sa+vajraḥ ||13.37|
ke+cit samudyamya śilās* tarūṃś* ca |
viṣehire na*eva munau vimoktum |
petuḥ sa+vṛkṣāḥ sa+śilās* tathā*eva |
vajra+avabhagnā* iva vindhya+pādāḥ ||13.38|
kaiś+cit samutpatya nabho* vimuktāḥ |
śilāś* ca vṛkṣāś* ca paraśvadhāś* ca |
tasthur* nabhasy* eva na ca*avapetuḥ |
saṃdhyā+abhra+pādā* iva na+eka+varṇāḥ ||13.39|
cikṣepa tasya*upari dīptam anyaḥ |
kaḍaṅgaraṃ* parvata+śṛṅga+mātram |
yan* mukta+mātraṃ* gagana+stham eva |
tasya*anubhāvāc* *chatadhā (paphāla Cbabhūva )||13.40|
kaś+cij* jalann* arka* iva*uditaḥ khād* |
aṅgāra+varṣaṃ* mahad* utsasarja |
cūṛnāni cāmīkara+kandarāṇāṃ* |
kalpa+atyaye merur* iva pradīptaḥ ||13.41|
tad* bodhi+mūle pravikīryamāṇam |
aṅgāra+varṣaṃ* tu sa+visphuliṅgam |
maitrī+vihārād* ṛṣi+sattamasya |
babhūva rakta+utpala+(pattra+Cpatra+)varṣaḥ ||13.42|
śarīra+citta+vyasana+ātapais* tair* |
evaṃ+vidhais* taiś* ca nipātyamānaiḥ |
na*eva*āsanāc* *chaākya+muniś* cacāla |
(sva+niścayaṃ* Csvaṃ* niścayaṃ* )bandhum iva*upaguhya ||13.43|
atha*a+pare (nirjigilur* Cnirjagalur* )mukhebhyaḥ |
sarpān vijīrṇebhya* iva drumebhyaḥ |
te mantra+baddhā* iva tat+samīpe |
na śaśvasur* (na*utsasṛpur* Cnal*utsasṛjur* )na celuḥ ||13.44|
bhūtvā*a+pare vāri+dharā* (bṛhantaḥ Cvṛhantaḥ )|
sa+vidyutaḥ sa+aśani+caṇḍa+ghoṣāḥ |
tasmin drume tatyajur* aśma+varṣaṃ* |
tat puṣ.pa+varṣaṃ* ruciraṃ* babhūva ||13.45|
cāpe *atha (bāṇo* Cvāṇo* )nihito* *a+pareṇa |
jajvāla tatra*eva na niṣpapāta |
an+īśvarasya*ātmani (dhūyamāno* Cdhūryamāṇo* )|
dur+marṣaṇasya*iva narasya manyuḥ ||13.46|
pañca*iṣavo* *anyena tu vipramuktās* |
tasthur* (nabhasy* Cnayaty* )eva munau na petuḥ |
saṃsāra+bhīror* viṣaya+pravṛttau |
pañca*indriyāṇi*iva parīkṣakasya ||13.47|
jighāṃsayā*anyaḥ prasasāra ruṣṭo* |
gadāṃ* gṛhītvā*abhi+mukho* mahā+ṛṣeḥ |
so* *a+prāpta+(kāmo* Ckālo* )vi+vaśaḥ papāta |
doṣeṣv* iva*an+artha+kareṣu lokaḥ ||13.48|
strī megha+kālī tu kapāla+hastā |
kartuṃ* mahā+ṛṣeḥ kila (citta+moham Cmoha+cittam )|
babhrāma tatra*a+niyataṃ* na tasthau |
cala+ātmano* buddhir* iva*āgameṣu ||13.49|
kaś+cit pradīptaṃ* praṇidhāya cakṣur* |
netra+agninā*āśī+viṣavad* didhakṣuḥ |
tatra*eva (na*āsīnam Cna*asīt taṃ* )ṛṣiṃ* dadarśa |
kāma+ātmakaḥ śreya* iva*upadiṣṭam ||13.50|
gurvīṃ* śilām udyamayaṃs* tathā*anyaḥ |
śaśrāma moghaṃ* vihata+prayatnaḥ |
niḥ+śreyasaṃ* jñāna+samādhi+gamyaṃ* |
kāya+klamair* dharmam iva*āptu+kāmaḥ ||13.51|
tarakṣu+siṃha+ākṛtayas* tathā*anye |
praṇedur* uccair* mahataḥ praṇādān |
sattvāni yaiḥ saṃcukucuḥ sam+antād* |
vajra+āhatā* dyauḥ phalati*iti matvā ||13.52|
mṛgā* gajāś* (ca*ārta+Cca*ārtta+)ravān sṛjanto* |
vidudruvuś* ca*eva nililyire ca |
rātrau ca tasyām ahani*iva digbhyaḥ |
kha+gā* ruvantaḥ paripetur* (ārtāḥ Cārttāḥ )||13.53|
teṣāṃ* praṇādais* tu tathā+vidhais* taiḥ |
sarveṣu bhūteṣv* api kampiteṣu |
munir* na tatrāsa na saṃcukoca |
ravair* garutmān iva vāyasānām ||13.54|
bhaya+āvahebhyaḥ pariṣad+gaṇebhyo* |
yathā yathā na*eva munir* bibhāya |
tathā tathā dharma+bhṛtāṃ* sa+patnaḥ |
śokāc* ca roṣāc* ca (sasāda Csasāra )māraḥ ||13.55|
bhūtaṃ* tataḥ kiṃ+cid* a+dṛśya+rūpaṃ* |
viśiṣṭa+(bhūtaṃ* Crūpaṃ* )gagana+stham eva |
dṛṣṭvā*ṛṣaye drugdham a+vaira+ruṣṭaṃ* |
māraṃ* babhāṣe mahatā svareṇa ||13.56|
moghaṃ* śramaṃ* na*arhasi māra kartuṃ* |
hiṃsrā+ātmatām utsṛja gaccha śarma |
na*eṣa* tvayā kampayituṃ* hi śakyo* |
mahā+girir* merur* iva*anilena ||13.57|
apy* uṣṇa+bhāvaṃ* jvalanaḥ prajahyād* |
āpo* dravatvaṃ* pṛthivī sthiratvam |
an+eka+kalpa+ācita+puṇya+karmā |
na tv* eva jahyād* vyavasāyam eṣaḥ ||13.58|
yo* niścayo* hy* asya parākramaś* ca |
tejaś* ca yad* yā ca dayā prajāsu |
a+prāpya na*utthāsyati tattvam eṣa* |
tamāṃsy* a+hatvā*iva sahasra+raśmiḥ ||13.59|
kāṣṭhaṃ* hi mathnan labhate huta+āśaṃ* |
bhūmiṃ* khanan vindati ca*api toyam |
nirbandhinaḥ kiṃ+(cana na*asty* a+sādhyaṃ* Cca na na*asya sādhyaṃ* )|
nyāyena yuktaṃ* ca kṛtaṃ* ca sarvam ||13.60|
tal* lokam (ārtaṃ* Cārttaṃ* )karuṇāyamāno* |
rogeṣu rāga+ādiṣu vartamānam |
mahā+(bhiṣaṅ* Cbhiṣag* )na*arhati vighnam eṣa* |
jñāna+auṣadha+arthaṃ* parikhidyamānaḥ ||13.61|
hṛte ca loke bahubhiḥ ku+mārgaiḥ |
san+mārgam anvicchati yaḥ śrameṇa |
sa* daiśikaḥ kṣobhayituṃ* na yuktaṃ* |
su+deśikaḥ sārthae* iva pranaṣṭe ||13.62|
sattveṣu naṣṭeṣu mahā+andha+(kāre Ckārair* )|
jñāna+pradīpaḥ kriyamāṇa* eṣaḥ |
āryasya nirvāpayituṃ* na sādhu |
prajvālyamānas* tamasi*iva dīpaḥ ||13.63|
dṛṣṭvā ca saṃsāramaye mahā+oghe |
magnaṃ* jagat pāram a+vindamānam |
yaś* ca*idam uttārayituṃ* pravṛttaḥ |
(kaś* cintayet Ckaś+cin* nayet )tasya tu pāpam āryaḥ ||13.64|
kṣamā+śipho* dhairya+vigāḍha+mūlaś* |
cāritra+puṣpaḥ smṛti+buddhi+śākhaḥ |
jñāna+drumo* dharma+phala+pradātā |
na*utpāṭanaṃ* hy* arhati vardhamānaḥ ||13.65|
baddhāṃ* dṛḍhaiś* cetasi moha+pāśair* |
yasya prajāṃ* mokṣayituṃ* manīṣā |
tasmin jighāṃsā tava na*upapannā |
śrānte jagad+bandhana+mokṣa+hetoḥ ||13.66|
bodhāya karmāṇi hi yāny* anena |
kṛtāni teṣāṃ* niyato* *adya kālaḥ |
sthāne tathā*asminn* upaviṣṭa* eṣa* |
yathā*eva pūrve munayas* tathā*eva ||13.67|
eṣā hi nābhir* vasu+dhā+talasya |
kṛtsnena yuktā parameṇa dhāmnā |
bhūmer* ato* *anyo* *asti hi na pradeśo* |
(vegaṃ* Cveśaṃ* )samādher* (viṣaheta yo* *asya Cviṣayo* hitasya )||13.68|
tan* mā kṛthāḥ śokam upehi śāntiṃ* |
mā bhūn* mahimnā tava māra mānaḥ |
viśrambhituṃ* na kṣamam a+dhruvā śrīś* |
cale pade (vismayam Ckiṃ* padam )abhyupaiṣi ||13.69|
tataḥ sa* saṃśrutya ca tasya tad* vaco* |
mahā+muneḥ prekṣya ca niṣ+prakampatām |
jagāma māro* vi+(mano* Cmanā* )hata+udyamaḥ |
śarair* jagac+cetasi yair* (vihanyate Cvihanyase )||13.70|
gata+praharṣā vi+phalī+kṛta+śramā |
praviddha+pāṣāṇa+kaḍaṅgara+drumā |
diśaḥ pradudrāva tato* *asya sā camūr* |
hata+āśrayā*iva dviṣatā dviṣac+camūḥ ||13.71|
dravati sa+(paripakṣe Cpara+pakṣe )nirjite puṣpa+ketau |
jayati jita+tamaske nīrajaske mahā+ṛṣau |
yuvatir* iva sa+hāsā dyauś* cakāśe sa+candrā |
su+rabhi ca jala+garbhaṃ* puṣpa+varṣaṃ* papāta ||13.72|
X(Ctathā*api pāpīyasi nirjite gate |
Xdiśaḥ praseduḥ prababhau niśā+karaḥ |
Xdivo* nipetur* bhuvi puṣpa+vṛṣṭayo* |
Xrarāja yoṣā*iva vi+kalmaṣā niśā | C)
[[iti (Cśrī+C)buddha+carite mahā+kāvye *aśva+ghoṣa+kṛte māra+vijayo* nāma trayo+daśaḥ sargaḥ |13|]]