3.7.163 siddhasyābhimukhībhāva- mātraṃ saṃbodhanaṃ viduḥ
prāptābhimukhyo hy arthātmā kriyāsu viniyujyate
3.7.164 saṃbodhanaṃ na vākyārtha iti pūrvebhya āgamaḥ
uddeśena vibhaktyarthā vākyārthāt samapoddhṛtāḥ
3.7.165 vibhaktyarthe+avyayībhāva- vacanād avasīyatām
anyo dravyād vibhaktyarthaḥ so+avyayenābhidhīyate
3.7.166 dravyaṃ tu yad yathābhūtaṃ tad atyantaṃ tathā bhavet
kriyāyoge+api tasyāsau dravyātmā nāpahīyate
3.7.167 tasmād yat karaṇaṃ dravyaṃ tat karma na punar bhavet
sarvasya vānyathābhāvas tasya dravyātmano bhavet
iti sādhanasamuddeśaḥ