3.13: liṅgasamuddeśa

3.13.1 stanakeśādisaṃbandho viśiṣṭā vā stanādayaḥ
tadupavyañjanā jātir guṇāvasthā guṇās tathā
3.13.2 śabdopajanito+arthātmā śabdasaṃskāra ity api
liṅgānāṃ liṅgatattvajñair vikalpāḥ sapta darśitāḥ
3.13.3 upādānavikalpāś ca liṅgānāṃ sapta varṇitāḥ
vikalpasaṃniyogābhyāṃ ye śabdeṣu vyavasthitāḥ
3.13.4 tisro jātaya evaitāḥ kesāṃ cit samavasthitāḥ
aviruddhā, viruddhābhir gomahiṣyādijātibhiḥ
3.13.5 hastinyāṃ vaḍavāyāṃ ca strīti buddheḥ samanvayaḥ
atas tāṃ jātim icchanti dravyādisamavāyinīm
3.13.6 paratantrasya yal liṅgam apoddhāre vivakṣite
tatrāsau śabdasaṃskāraḥ śabdair eva vyapāśritaḥ
3.13.7 buddhyā kalpitarūpeṣu liṅgeṣv api ca saṃbhavaḥ
strītvādīnāṃ vyavasthā hi sā liṅgair vyapadiśyate
3.13.8 yathā salilanirbhāsā mṛgatṛṣṇāsu jāyate
jalopalabdhyanuguṇād bījād buddhir jale+asati
3.13.9 tathaivāvyapadeśyebhyo hetubhyas tārakādiṣu
mukhyebhya iva liṅgebhyo bhedā loke vyavasthitāḥ
3.13.10 vyakteṣu vyaktarūpāṇāṃ stanādīnāṃ tu darśanāt
avyaktavyañjanāvyakter jātir na parikalpyate
3.13.11 astitvaṃ ca pratijñāya sadādarśanam icchataḥ
atyantādarśane na syād asattvaṃ prati niścayaḥ
3.13.12 na cālam anumānāya śabdo+adarśanapūrvakaḥ
siddhe hi darśane kiṃ syād anumānaprayojanam
3.13.13 āvirbhāvas tirobhāvaḥ sthitiś cety anapāyinaḥ
dharmā mūrtiṣu sarvāsu liṅgatvenānudarśitāḥ
3.13.14 sarvamūrtyātmabhūtānāṃ śabdādināṃ guṇe guṇe
trayaḥ sattvādidharmās te sarvatra samavasthitāḥ
3.13.15 rūpasya cātmamātrānāṃ śuklādināṃ pratikṣaṇam
kā cit pralīyate kā cit kathaṃ cid abhivardhate
3.13.16 kvathitodakavac caiṣām anavasthitavṛttitā
ajasraṃ sarvabhāvānāṃ bhāṣya evopavarṇitā
3.13.17 pravṛtter ekarūpatvaṃ sāmyaṃ vā sthitir ucyate
avirbhāvatirobhāva- pravṛttyā vāvatiṣṭhate
3.13.18 guṇā ity eva buddher vā nimittatvaṃ sthitir matā
sthiteś ca sarvaliṅgānāṃ sarvanāmatvam ucyate
3.13.19 sthiteṣu sarvaliṅgeṣu vivakṣāniyamāśrayaḥ
kasya cic chabdasaṃskāre vyāpāraḥ kva cid iṣyate
3.13.20 saṃnidhāne nimittānāṃ kiṃ cid eva pravartakam
yathā takṣādiśabdānāṃ lingeṣu niyamas tathā
3.13.21 bhāvatattvadṛśaḥ śiṣṭāḥ śabdārtheṣu vyavasthitāḥ
yad yad dharme+aṅgatām eti liṅgaṃ tat tat pracakṣate
3.13.22 svarabhedād yathā śabdāḥ sādhavo viṣayāntare
liṅgabhedāt tathā siddhāt sādhutvam anugamyate
3.13.23 prayogo viprayogaś ca loke yatropalabhyate
śāstram ārabhyate tatra na prayogāviparyaye
3.13.24 upādhibhedād artheṣu guṇadharmasya kasya cit
nimittabhāvaḥ sādhutve vivakṣā ca vyavasthitā
3.13.25 himāraṇye mahattvena yukte strītvam avasthitam
hrasvopādhiviśiṣṭāyāḥ kuṭyāḥ prasavayogitā
3.13.26 śabdāntarānāṃ bhinne+artha upāyāḥ pratipattaye
ekatām iva niścitya laghvartham upadarśitāḥ
3.13.27 utpattiḥ prasavo+anyeṣāṃ nāśaḥ saṃstyānam ity api
ātmarūpaṃ tu bhāvānāṃ sthitir ity apadiśyate
3.13.28 dṛṣṭaṃ nimittaṃ kesāṃ cij jātyādivad avasthitam
dṛṣṭavac chabdasaṃskāra- mātraṃ tu parikalpitam
3.13.29 yathā prasiddhe+apy ekatve nānātvābhiniveśinaḥ
nānātvaṃ janayantīva śabdā liṅge+api sa kramaḥ
3.13.30 idaṃ veyam ayaṃ veti śabdasaṃskāramātrakam
nimittadarśanād arthe kaiś cit sarvatra varṇyate
3.13.31 nāvaśyaṃ viṣayatvena nimittaṃ vyavatiṣṭhate
indriyādi yathādṛṣṭaṃ bhedahetus tad iṣyate