vṛttiḥ --- dharmalakṣaṇāvasthābhedena yat pariṇāmatrayamuktaṃ tatra saṃyamāt tasmin viṣaye pūrvoktasaṃyamasya karaṇādatītānāgatajñānaṃ yoginaḥ samādherbhavati| idamatra tātparyam --- asmin dharmiṇyayaṃ dharma idaṃ lakṣaṇamiyamavasthā cā+anāgatādadhvanaḥ sametya vartamāne+adhvani svavyāpāraṃ vidhāyātītamadhvānaṃ praviśatītyevaṃ parihṛtavikṣepatayā yadā saṃyamaṃ karoti tadā yatkiṃcidanutpannamatikrāntaṃ vā tat sarvaṃ yogī jānāti| yataścittasya śuddhasattvaprakāśarūpatvāt sarvārthagrahaṇasāmarthyamavidyādibhirvikṣepairapakriyate| yadā tu taistairupāyairvikṣepāḥ parihriyante tadā nivṛttamalasyevādarśasya sarvārthagrahaṇasāmarthyamekāgratābalādāvirbhavati ||16||