vṛttiḥ --- āyurvipākaṃ yat pūrvakṛtaṃ karma taddviprakāraṃ sopakramaṃ nirupakramaṃ ca| tatra sopakramaṃ yat phalajananāya sahopakrameṇa kāryakaraṇābhimukhyena vartate yathoṣṇapradeśe prasāritārdravāsaḥ śīghrameva śuṣyati| uktaviparītaṃ nirupakramaṃ yathā tadevārdravāsaḥ saṃvartitamanuṣṇapradeśe cireṇa śuṣyati| tasmin dvividhe karmaṇi yaḥ saṃyamaṃ karoti --- kiṃ mama karma śīghravipākaṃ ciravipākaṃ vā --- evaṃ dhyānadārḍhyādaparāntajñānamasyotpadyate| aparāntaḥ śarīraviyogastasmiñjñānamamuṣmin kāle+amuṣmin deśe mama śarīraviyogo bhaviṣyatīti niḥsaṃśayaṃ jānāti| ariṣṭebhyo vā| ariṣṭāni trividhāni| ādhyātmikādhibhautikādhidaivikāni| tatrādhyātmikāni --- pihitakaraṇaḥ koṣṭhyasya vāyorghoṣaṃ na śṛṇotītyevamādīni| ādhibhautikāni --- akasmādvikṛtapuruṣadarśanādīni| ādhidaivikāni --- akāṇḍa eva draṣṭumaśakyāni svargādipadārthadarśanādīni| tebhyaḥ śarīraviyogakālaṃ jānāti| yadyapyayogināmapyariṣṭebhyaḥ prāyeṇa tajjñānamutpadyate tathāpi teṣāṃ sāmānyākāreṇa tat saṃśayarūpaṃ yogināṃ punarniyatadeśakālatayā pratyakṣavadavyabhicāri ||22||