vṛttiḥ --- tataḥ puruṣasaṃyamādabhyasyamānādvyutthitasyāpi jñānāni jāyante| tatra prātibhaṃ pūrvoktaṃ jñānaṃ tasyāvirbhavanāt sūkṣmādikamarthaṃ paśyati| śrāvaṇaṃ śrotrendriyajaṃ jñānaṃ tasmācca prakṛṣṭaṃ divyaṃ śabdaṃ jānāti| vedanā sparśendriyajaṃ jñānaṃ vedyate+anayeti kṛtvā tāntrikyā saṃjñayā vyavahriyate| tasmāddivyasparśaviṣayaṃ jñānaṃ samupajāyate| ādarśaścakṣurindriyajaṃ jñānam| ā samantāddṛśyate+anubhūyate rūpamaneneti kṛtvā tasya prakarṣāddivyaṃ rūpajñānamutpadyate| āsvādo rasanendriyajaṃ jñānam| āsvādyate+aneneti kṛtvā tasmin prakṛṣṭe divye rase saṃvidupajāyate| vārtā gandhasaṃvit| vṛttiśabdena tāntrikyā paribhāṣayā ghrāṇendriyamucyate| vartate gandhaviṣaye iti vṛtterghrāṇendriyājjātā vārtā gandhasaṃvit| tasyāṃ prakṛṣyamānāyāṃ divyagandho+anubhūyate ||36||