vṛttiḥ --- samastānāmindriyāṇāṃ tuṣajvālāvadyā yugapadutthitā vṛttiḥ sā jīvanaśabdavācyā| tasyāḥ kriyābhedāt prāṇāpānādisaṃjñābhirvyapadeśaḥ| tatra hṛdayānmukhanāsikādvāreṇa vāyoḥ prāyaṇāt prāṇa ityucyate| nābhideśāt pādāṅguṣṭhaparyantamapanayanādapānaḥ| nābhideśaṃ pariveṣṭya samantānnayanāt samānaḥ| kṛkāṭikādeśādāśirovṛtterunnayanādudānaḥ| vyāpya nayanāt sarvaśarīravyāpī vyānaḥ| tatrodānasya saṃyamadvāreṇa jayāditareṣāṃ vāyūnāṃ rodhādūrdhvagatitvena jale mahānadyādau mahati vā kardame tīkṣṇeṣu kaṇṭakeṣu vā na majjatyatilaghutvāt 25| tūlapiṇḍavajjalādau majjito+apyudgacchatītyarthaḥ ||39||

  1. pā0 na sajjate|tilaghutvāt