vṛttiḥ --- śarīrādbahiryā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigatāhaṃkārakāryavegā 28 ucyate| tatastasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśaḥ tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati| ayamarthaḥ --- śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate| yadā punaḥ śarīrādahaṃkārabhāvaṃ parityajya svātantryeṇa manaso vṛttiḥ sā+akalpitā| tasyāṃ saṃyamādyoginaḥ sarve cittamalāḥ kṣīyante ||43||

  1. pā0 vigataśarīrāhaṃkāradārḍhyadvāreṇa