vṛttiḥ ---

  • 1| aṇimā paramāṇurūpatāpattiḥ|
  • 2| mahimā mahattvprāptiḥ|
  • 3| laghimā tūlapiṇḍavallaghutvaprāptiḥ|
  • 4| garimā gurutvaprāptiḥ|
  • 5| prāptiraṅgulyagreṇa candrādisparśanaśaktiḥ|
  • 6| prākāmyamicchānabhighātaḥ|
  • 7| śarīrāntaḥkaraṇeśvaratvamīśitvam|
  • 8| sarvatra prabhaviṣṇutā vaśitvam| sarvāṇyeva bhūtānyanugāmitvāttaduktaṃ nātikrāmanti|
  • 9| yatrakāmāvasāyo yasmin viṣaye+asya kāmaḥ svecchā bhavati tasmin viṣaye yogino+adhyavasāyo bhavati| taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ|
ta ete+aṇimādyāḥ samādhyupayogino bhūtajayādyoginaḥ prādurbhavanti| yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati| evaṃ sarvatra yojyam| ete+aṇimādayo+aṣṭau guṇā mahāsiddhaya ucyante| kāyasampadvakṣyamāṇā (3|46) tāṃ prāpnoti| taddharmā+anabhighātaśca tasya kāyasya ye dharmā rūpādayasteṣāmanabhighāto nāśo na kutaścidbhavati nāsya rūpamagnirdahati na vāyuḥ śoṣayatītyādi yojyam ||45||