vṛttiḥ --- kṣaṇaḥ sarvāntyaḥ kālāvayavo yasya kalāḥ prabhavituṃ na śakyante| tathāvidhānāṃ kālakṣaṇānāṃ yaḥ kramaḥ paurvāparyeṇa pariṇāmastatra saṃyamāt prāguktaṃ vivekajaṃ jñānamutpadyate| ayamarthaḥ --- ayaṃ kālakṣaṇo+amuṣmāt kālakṣaṇāduttaro+ayamasmāt pūrva ityevaṃvidhe krame kṛtasaṃyamasyātyantasūkṣme+api kṣaṇakrame yadā bhavati sākṣātkārastadā+anyadapi sūkṣmaṃ mahadādi sākṣātkarotīti vivekajñānotpattiḥ ||52||