Kaivalyapādaḥ

atha kaivalyapādaḥ yadājñayaiva kaivalyaṃ vinopāyaiḥ prajāyate| tamekamajamīśānaṃ cidānandamayaṃ stumaḥ||

idānīṃ vipratipattisamutthabhrāntinirākaraṇena yuktyā kaivalyasvarūpajñāpanāya 33 kaivalyapādo+ayamārabhyate| tatra yāḥ pūrvamuktāḥ siddhayastāsāṃ nānāvidhajanmādikāraṇapratipādanadvāreṇaivaṃ bodhayati --- madīyā yā etāḥ siddhayastāḥ sarvāḥ pūrvajanmābhyastasamādhibalājjanmādinimittamātratvenā+a+aśritya pravartante| tataścānekabhavasādhyasya samādherna kṣatirastītyāśvāsotpādanāya samādhisiddheśca prādhānyakhyāpanārthaṃ kaivalyopayogārthaṃ cāha --- janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||kaivalya 1||

vṛttiḥ --- kāścana janmanimittā eva siddhayo yathā pakṣyādīnāmākāśagamanādayaḥ| yathā vā kapilamaharṣiprabhṛtīnāṃ janmasamanantaramevopajāyamānā jñānādayaḥ sāṃsiddhikā guṇāḥ| oṣadhisiddhayo yathā pāradādirasāyanādyupayogāt| mantrasiddhiryathā mantrajapāt keṣāṃcidākāśagamanādiḥ| tapaḥsiddhiryathā viśvāmitrādīnām| samādhisiddhiḥ prākpratipāditā| etāḥ siddhayaḥ pūrvajanmakṣayitakleśānāmevopajāyante| tasmāt samādhisiddhāvivā+anyāsāṃ siddhīnāṃ samādhireva janmāntarābhyastaḥ kāraṇm| mantrādīni nimittamātrāṇi ||1||

  1. pā0 jñānāya