vṛttiḥ --- puruṣaścidrūpatvāccitiḥ sā+apratisaṃkramā| na vidyate pratisakramo+anyatra gamanaṃ yasyāḥ sā tathoktā| anyenāsaṅkīrṇeti yāvat| yathā guṇā aṅgāṅgibhāvalakṣaṇe pariṇāme aṅginaṃ guṇaṃ saṃkrāmanti tadrūpatāmivā+a+apadyante| yathā vā loke paramāṇavaḥ prasaranto viṣayamārūpayanti 40 naivaṃ citiśaktistasyāḥ sarvadaikarūpatayā supratiṣṭhitatvena vyavasthitatvāt| atastatsannidhāne yadā buddhistadākāratāmāpadyate cetanevopajāyate 41 buddhivṛttipratisakrāntā ca yadā cicchaktirbuddhivṛttiviśiṣṭatayā saṃvedyate 42 tadā buddheḥ svasyā ātmano vedanaṃ saṃvedanaṃ bhavatītyarthaḥ ||21||

  1. pā0 āropayanti
  2. pā0 cetanopajāyate
  3. pā0 buddhivṛttyāveśāttathā saṃpadyate