vṛttiḥ --- draṣṭā puruṣastenoparaktaṃ tatsannidhānena tadrūpatāmiva prāpnoti dṛśyoparaktaṃ viṣayoparaktaṃ gṛhītaviṣayākārapariṇāmaṃ yadā bhavati tadā tadeva cittaṃ sarvārthagrahaṇasamarthaṃ bhavati| yathā nirmalaṃ sphaṭikadarpaṇādyeva pratibimbagrahaṇasamartham| evaṃ rajastamobhyāmanabhibhūtaṃ sattvaṃ śuddhatvāccicchāyāgrahaṇasamarthaṃ bhavati| na punaraśuddhatvādrajastamasī| tannyagbhūtarajastamorūpamaṅgitayā sattvaṃ niścalapradīpaśikhākāraṃ sadaikarūpatayā pariṇamamānaṃ cicchāyāgrahaṇasāmarthyādāmokṣaprāpteravatiṣṭhate| yathā+ayaskāntasannidhāne lohasya calanamāvirbhavatyevaṃ cidrūpapuruṣasannidhāne sattvasyābhivyaṅgyamabhivyajyate caitanyam| ata evāsmindarśane dve cicchaktī --- nityoditā+abhivyaṅgyā ca| nityoditā cicchaktiḥ puruṣasannidhānādabhivyaktamabhivyaṅgyacaitanyaṃ sattvam| abhivyaṅgyā cicchaktistadatyantasannihitatvādantaraṅgaṃ puruṣasya bhogyatāṃ pratipadyate| tadeva śāntabrahmavādibhiḥ sāṃkhyaiḥ puruṣasya paramātmano+adhiṣṭheyaṃ karmānurūpaṃ sukhaduḥkhabhoktṛtayā vyapadiśyate| yattvanudriktatvādekasyāpi guṇasya kadācit kasyacidaṅgitvāt triguṇaṃ pratikṣaṇaṃ pariṇamamānaṃ sukhaduḥkhamohātmakamanirmalaṃ tattasmin karmānurūpe śuddhe sattve svākārasamarpaṇadvāreṇa saṃvedyatāmāpādayati tacchuddhamādyaṃ cittasattvameveti pratisaṅkrāntacicchāyamanyato gṛhītaviṣayākāreṇa cittenopaḍhaukitamākāraṃ citsaṅkrāntibalāt cetanāyamānaṃ vāstavacaitanyābhāve+api sukhaduḥkhasvarūpaṃ bhogamanubhavati| sa evaṃ bhogo+atyantasannidhānena vivekāgrahaṇādabhokturapi puruṣasya bhoga iti vyapadiṣyate| anenaivābhiprāyeṇa vindhyavāsinoktam --- sattvatapyatvameva puruṣatapyatvamiti| anyatrāpi --- pratibimbe pratibimbamānacchāyāsadṛśacchāyodbhavaḥ pratibimbaśabdenocyate| evaṃ sattve+api pauruṣeyacicchāyāsadṛśacidabhivyaktiḥ pratisaṅkrāntiśavdārtha iti| nanu pratibimbaṃ nāma nirmalasya niyatapariṇāmasya nirmale dṛṣṭam| yathā mukhasya darpaṇe| atyantanirmalasya vyāpakasyāpariṇāminaḥ puruṣasya tasmādatyantanirmalāt puruṣādanirmale sattve kathaṃ pratibimbanamupapadyate| ucyate --- pratibimbanasya svarūpamanavagacchatā bhavatedamabhyadhāyi| yaiva sattvagatāyā abhivyaṅgyāyāścicchakteḥ puruṣasya sānnidhyādabhivyaktiḥ saiva pratibimbanamucyate| yādṛśī puruṣagatā cicchaktistacchāyāpyatrāvirbhavati| yadapyuktamatyantanirmalaḥ puruṣaḥ kathamanirmale sattve pratisaṃkrāmatīti tadapyanaikāntikam| nairmalyādapakṛṣṭe+api jalādāvādityādayaḥ pratisaṃkrāntāḥ samupalabhyante| yadapyuktamanavacchinnasya nāsti pratisaṃkrāntiriti tadapyayuktaṃ vyāpakasyāpyākāśasya darpanādau pratisaṃkrāntidarśanāt| evaṃ sati na kācidanupapattiḥ pratibimbadarśanasya| nanu sāttvikapariṇāmarūpe buddhisattve puruṣasannidhānādabhivyaṅgyāyāścicchakterbāhyākārasaṃkrāntau puruṣasya sukhaduḥkharūpo bhoga ityuktam tadanupapannam| tadeva cittasattvaṃ prakṛtāvapariṇatāyāṃ kathaṃ sambhavati kimarthaśca tasyāḥ pariṇāmaḥ| athocyeta puruṣasyārthopabhogasampādanaṃ tayā kartavyam| ataḥ puruṣārthakartavyatayā+asyā yukta eva pariṇāmaḥ| taccānupapannam| puruṣārthakartavyatāyā evānupapatteḥ| puruṣārtho mayā kartavya evaṃvidho+adhyavasāyaḥ puruṣārthakartavyatocyate| jaḍāyāśca prakṛteḥ kathaṃ prathamamevaṃvidho+adhyavasāyaḥ| asti cedadhyavasāyaḥ kathaṃ jaḍatvam| atrocyate --- anulomapratilomalakṣaṇapariṇāmadvaye sahajaṃ śaktidvayamasti| tadeva puruṣārthakartavyatocyate| sā ca śaktiracetanāyā api prakṛteḥ sahajaiva| tatra mahadādimahābhūtaparyanto+asyā bahirmukhatayā+anulomaḥ pariṇāmaḥ| punaḥ svakāraṇānupraveśanadvāreṇāsmitā+antaḥ pariṇāmaḥ pratilomaḥ| itthaṃ puruṣasya bhogaparisamāpteḥ 43 sahajaśaktidvayakṣayāt kṛtārthā prakṛtirna punaḥ pariṇāmamārabhate| evaṃvidhāyāṃ ca puruṣārthakartavyatāyāṃ jaḍāyā api prakṛterna kācidanupapattiḥ| nanu yadīdṛśī śaktiḥ sahajaiva pradhānasyāsti tat kimarthaṃ mokṣārthibhirmokṣāya yatnaḥ kriyate| mokṣasya cānarthanīyatve tadupadeśakaśāstrasyānarthakyaṃ syāt| ucyate --- yo+ayaṃ prakṛtipuruṣayoranādirbhogyabhoktṛtvalakṣaṇaḥ 44 sambandhastasmin sati vyaktacetanāyāḥ prakṛteḥ kartṛtvābhimānādduḥkhānubhave sati kathamiyaṃ duḥkhanivṛttirātyantikī mama syāditi bhavatyevādhyavasāyaḥ| ato duḥkhanivṛttyupāyopadeśakaśāstropadeśāpekṣā+astyeva pradhānasya| tathābhūtameva karmānurūpaṃ buddhisattvaṃ śāstropadeśasya viṣayaḥ| darśanāntareṣvapyevaṃvidha evāvidyāsvabhāvaḥ śāstre+adhikriyate 45| sa ca mokṣāya prayatamāna evaṃvidhaśāstropadeśaṃ sahakāriṇamapekṣya mokṣākhyaṃ phalamāsādayati| sarvāṇyeva kāryāṇi prāptāyāṃ sāmagryāmātmānaṃ labhante| asya pratilomapariṇāmadvāreṇaivotpādyasya mokṣākhyasya kāryasyedṛśyeva sāmagrī pramāṇena niścitā prakārāntareṇānupapatteḥ| atastāṃ vinā kathaṃ bhavitumarhati| ataḥ sthitametat --- saṃkrāntaviṣayoparāgamabhivyaktacicchāyaṃ buddhisattvaṃ viṣayaniścayadvāreṇa samagrāṃ lokayātrāṃ nirvāhayatīti| evaṃvidhameva cittaṃ paśyanto bhrāntāḥ svasaṃvedanaṃ cittaṃ cittamātraṃ ca jagadityevaṃ bruvāṇāḥ pratibodhitā bhavanti ||22||

  1. pā0 ā bhogaparisamapteḥ
  2. pā0 bhoktṛbhābalakṣaṇaḥ
  3. abhidhīyate