tadevaṃ siddhyantarebhyo vilakṣaṇāṃ sarvasiddhimūlabhūtāṃ samādhisiddhimabhidhāya jātyantarapariṇāmalakṣaṇasya ca siddhiviśeṣasya prakṛtyāpūraṇameva kāraṇamityupapādya dharmādīnāṃ pratibandhakanivṛttamātre eva sāmarthyamiti pradarśya nirmāṇacittānāmasmitāmātrādudbhava ityuktvā teṣāṃ ca yogicittamevādhiṣṭhāpakamiti pradarśya yogicittasya cittāntaravailakṣaṇyamabhidhāya tatkarmaṇāmalaukikatvaṃ copapādya vipākānuguṇānāṃ vāsanānāmabhivyaktisāmarthyaṃ kāryakāraṇayoścaikyapratipādanena vyavahitānāmapi vāsanānāmānantaryamupapādya tāsāmānantye+api hetuphalādidvāreṇa hānamupadarśya atītādiṣvadhvasu dharmāṇāṃ sadbhāvamupapādya vijñānavādaṃ nirākṛtya sākāravādaṃ ca pratiṣṭhāpya puruṣasya jñātṛtvamuktvā cittadvāreṇa sakalavyavahāraniṣpattimupapādya puruṣasattve pramāṇamupadarśya kaivalyanirṇayāya daśabhiḥ sūtraiḥ krameṇopayogino+arthānabhidhāya śāstrāntare+apyetadeva kaivalyamityupapādya kaivalyasvarūpaṃ nirṇītamiti vyākṛtaḥ kaivalyapādaḥ|