vṛttiḥ --- iha hi dvividhā karmavāsanāḥ smṛtimātraphalā jātyāyurbhogaphalāśca| tatra jātyāyurbhogaphalā ekānekajanmabhavā ityanena pūrvameva (2|12--13) kṛtanirṇayāḥ| yāstu smṛtimātraphalāstāstataḥ karmaṇo yena karmaṇā yādṛk śarīramārabdhaṃ devamanuṣyatiryagādibhedena tasya vipākasyā+anuguṇā anurūpā yā vāsanāstāsāmeva tasmādabhivyaktirvāsanānāṃ bhavati| ayamarthaḥ --- yena karmaṇā pūrvaṃ devatādiśarīramārabdhaṃ jātyantaraśatavyavadhānena punastathāvidhasyaiva śarīrasyārambhe tadanurūpā eva smṛtiphalā vāsanāḥ prakaṭībhavanti| lokāntareṣvevārtheṣu tasya smṛtyādayo jāyante| itarāstu satyo+api avyaktasaṃjñāstiṣṭhanti na tasyāṃ daśāyāṃ nārakādiśarīrodbhavā vāsanā vyaktimāyānti ||8||