vṛttiḥ --- tāsāṃ vāsanānāmanāditvam| na vidyata ādiryasya tasya bhāvastattvaṃ tāsāmādirnāstītyarthaḥ| kuta iti| āśiṣo nityatvāt| yeyamāśīrmahāmoharūpā sadaiva sukhasādhanāni me bhūyāsurmā kadācana tairme viyogo bhūditi yaḥ saṃkalpaviśeṣo vāsanānāṃ kāraṇaṃ tasya nityatvādanāditvamityarthaḥ| etaduktaṃ bhavati --- kāraṇasya sannihitatvādanubhavasaṃskārādīnāṃ kāryāṇāṃ pravṛttiḥ kena vāryate| anubhavasaṃskārānubiddhaṃ saṃkocavikāśadharmi cittaṃ tattadabhivyañjakavipākalābhāt tattatphalarūpatayā pariṇamata ityarthaḥ ||10||