vṛttiḥ ---ihātyantamasatāṃ bhāvānāmutpattirna yuktimatī teṣāṃ sattvasambandhāyogāt| na hi śaśaviṣāṇādīnāṃ kvacidapi sattvasambandho dṛṣṭaḥ| nirupākhye ca kārye kimuddiśya kāraṇāni pravarteran| na hyasantaṃ viṣayamālocya kaścit pravartate| satāmapi virodhānnābhāvasambandho+asti| yat svarūpaṃ labdhasattākaṃ tat kathaṃ nirupākhyatāmabhāvarūpatāṃ vā bhajate na viruddhaṃ rūpaṃ svīkarotītyarthaḥ| tasmāt satāmabhāvāsambhavādasatāṃ cotpattyasambhavāt taistairdharmairvipariṇamamāno dharmī sadaikarūpa evāvatiṣṭhate| dharmāstu tryadhvakatvena 35 traikālikatvena tatra vyavasthitāḥ svasmin svasminnadhvani vyavasthitāḥ na svarūpaṃ tyajanti| vartamāne+adhvani vyavasthitāḥ kevalaṃ bhogyatāṃ bhajante| tasmāddharmāṇāmevātītānāgatādyadhvabhedāt tenaiva rūpeṇa kāryakāraṇabhāvo+asmin darśane pratipadyate| tasmādapavargaparyantamekameva cittaṃ dharmitayā+anuvartamānaṃ na nihnotuṃ pāryate ||12||

  1. pā0 adhikatvena