vṛttiḥ --- tayorjñānārthayorviviktaḥ panthā vivikto mārgo deśa iti yāvat| katham| vastusāmye cittabhedāt| samāne vastuni stryādāvupalabhyamāne nānāpramātṝṇāṃ cittasya bhedaḥ sukhaduḥkhamoharūpatayā samupalabhyate| tathāhi ekasyāṃ rūpalāvaṇyavatyāṃ yoṣiti upalabhyamānāyāṃ sarāgasya sukhamutpadyate sapatnyāstu dveṣaḥ parivrājakāderghṛṇetyekasmin vastuni nānāvidhacittodayāt kathaṃ cittakāryatvaṃ vastuna ekacittakāryatve vastvekarūpatayaivā+avabhāseta| kiñca cittakāryatve vastuno yadīyasya cittasya tadvastu kāryaṃ tasminnarthāntaravyāsakte tadvastu na kiñcit syāt| bhavatviti cenna| tadeva kathamanyairbahubhirupalabhyeta| upalabhyate ca tasmānna cittakāryam| atha yugapadbahubhiḥ so+arthaḥ kriyate tadā bahunirmitasyārthasyaikanirmitādvailakṣaṇyaṃ syāt| yadā tu vailakṣaṇyaṃ neṣyate tadā kāraṇabhede sati kāryabhedasyābhāve nirhetukamekarūpaṃ vā jagat syāt| etaduktaṃ bhavati --- satyapi bhinne kāraṇe yadi kāryasyābhedastadā samagraṃ jagannānāvidhakāraṇajanyamekarūpaṃ syāt| kāraṇabhedānanugamāt svātantryeṇa nirhetukaṃ vā syāt| yadyevaṃ kathaṃ tena triguṇātmanā cittenaikasyaiva pramātuḥ sukhaduḥkhamohamayāni jñānāni janyante 36| maivam| yathā+arthastriguṇastathā cittamapi triguṇam| tasyārthapratibhāsotpattau dharmādayaḥ sahakārikāraṇam| tadudbhavābhibhavavaśāt kadāciccittasya tena tena rūpeṇābhivyaktiḥ| tathā ca --- kāmukasya sannihitāyāṃ yoṣiti dharmasahakṛtaṃ cittaṃ sattvasyāṅgitayā pariṇamamānaṃ sukhamayaṃ bhavati| tadevā+adharmasahakāri rajaso+aṅgitayā duḥkharūpaṃ sapatnīmātrasya bhavati| tīvrādharmasahakāritayā pariṇamamānaṃ tamaso+aṅgitvena kopanāyāḥ sapatnyā mohamayaṃ bhavati| tasmādvijñānavyatirekeṇāsti grāhyārthaḥ 37| tadevaṃ vijñānārthayostādātmyavirodhānna kāryakāraṇabhāvaḥ| kāraṇābhede satyapi kāryabhedaprasaṅgāditi jñānādvyatiriktatvamarthasya vyavasthitam ||15||

yadyevaṃ jñānaṃ cet prakāśakatvādgrahaṇasvabhāvamarthaśca prakāśyatvādgrāhyasvabhāvastadā yugapat sarvānarthān kathaṃ na gṛhṇāti| na smarati cetyāśaṅkāṃ parihartumāha ---

  1. pā0 kathaṃ tena triguṇātmanā+arthe naikasyaiva pramātuḥ sukhaduḥkhamohabhayāni jñānāni na janyante
  2. pā0 grāhyo+arthaḥ