vṛttiḥ --- tasyārthasyoparāgādākārasamarpaṇāccitte bāhyaṃ vastu jñātamajñātaṃ ca bhavati| ayamarthaḥ --- sarvaḥ padārtha ātmalābhe cittaṃ sāmagrīmapekṣate| nīlādijñānaṃ copajāyamānamindriyapraṇālikayā samāgatamarthoparāgaṃ sahakārikāraṇatvenāpekṣate| vyatiriktasyārthasya sambandhābhāvādgrahītumaśakyatvāt| tataśca yenaivārthenāsya svarūpoparāgaḥ kṛtastamevārthaṃ tajjñānaṃ vyavahārayogyatāṃ nayati| tataḥ so+artho jñāta ucyate| yena cā+a+akāro na samarpitaḥ sa na jñātatvena vyavahriyate| yasmiṃścānubhūte+arthe sādṛśyādirarthaḥ saṃskāramudbodhayan sahakāritāṃ pratipadyate tasminnevārthe smṛtirupajāyata iti na sarvatra jñānaṃ nāpi smṛtiriti na kaścidvirodhaḥ ||16||

yadyevaṃ pramātāpi puruṣo yasmin kāle nīlaṃ vedayate na tasmin kāle pītādimataścittasattvasyāpi kadācit grahītṛrūpatvādākāragrahaṇe pariṇāmitvaṃ prāptamityāśaṅkāṃ parihartumāha ---