atha kaivalyapādaḥ ||4||

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||kaivalya 1||

jātyantarapariṇāmaḥ prakṛtyāpūrāt ||kaivalya 2||

nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat ||kaivalya 3||

nirmāṇacittānyasmitāmātrāt ||kaivalya 4||

pravṛttibhede prayojakaṃ cittamekamanekeṣām ||kaivalya 5||

tatra dhyānajamanāśayam ||kaivalya 6|| karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām ||kaivalya 7|| tatastadvipākānuguṇānāmevābhivyaktirvāsanānām ||kaivalya 8|| jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt ||kaivalya 9||

tāsāmanāditvaṃ cā+a+aśiṣo nityatvāt ||kaivalya 10||

hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ ||kaivalya 11|| atītānāgataṃ svarūpato+astyadhvabhedāddharmāṇām ||kaivalya 12||

te vyaktasūkṣmā guṇātmānaḥ ||kaivalya 13|| pariṇāmaikatvādvastutattvam ||kaivalya 14||

vastusāmye cittabhedāttayorviviktaḥ panthāḥ ||kaivalya 15|| taduparāgāpekṣitvāccittasya vastu jñātājñātam ||kaivalya 16||

sadā jñātāścittavṛttayaḥ tatprabhoḥ puruṣasyāpariṇāmitvāt ||kaivalya ||17||

na tatsvābhāsaṃ dṛśyatvāt ||kaivalya 18||

ekasamaye cobhayānavadhāraṇam ||kaivalya 19||

cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca ||kaivalya 20|| citterapratisaṅkramāyāstadākārāpattau svabuddhisaṃvedanam ||kaivalya 21||

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham ||kaivalya 22||

tadasaṅkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt ||kaivalya 23||

viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ ||kaivalya 24||

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam ||kaivalya 25||

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ ||kaivalya 26||

hānameṣāṃ kleśavaduktam ||kaivalya 27||

prasaṅkhyāne+apyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ ||kaivalya 28|| tataḥ kleśakarmanivṛttiḥ ||kaivalya 29||

tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam ||kaivalya 30||

tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ||kaivalya 31||

kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ||kaivalya 32||

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśakteriti ||kaivalya 33||

53 iti kaivalyapādaḥ ||4||

iti pātañjalayogasūtrāṇi |
  1. citiśaktiḥ iti bahusammataḥ sūtrapāṭhaḥ|