atha samādhipādaḥ ||1||

atha yogānuśāsanam ||samādhi 1||

yogaścittavṛttinirodhaḥ ||samādhi 2||

tadā draṣṭuḥ svarūpe+avasthānam ||samādhi 3|| vṛttisārūpyamitaratra ||samādhi 4||

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ||samādhi 5|| pramāṇaviparyayavikalpanidrāsmṛtayaḥ ||samādhi 6|| pratyakṣānumānāgamāḥ pramāṇāni ||samādhi 7||

viparyayo mithyājñānamatadrūpapratiṣṭham ||samādhi 8|| śabdajñānānupātī vastuśūnyo vikalpaḥ ||samādhi 9|| abhāvapratyayālambanā vṛttirnidrā ||samādhi 10|| anubhūtaviṣayāsampramoṣaḥ smṛtiḥ ||samādhi 11|| abhyāsavairāgyābhyāṃ tannirodhaḥ ||samādhi 12||

tatra sthitau yatno+abhyāsaḥ ||samādhi 13||

sa tu dīrghakālādaranairantaryasatkārāsevito dṛḍhabhūmiḥ ||samādhi 14||

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam ||samādhi 15||

tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam ||samādhi 16|| vitarkavicārānandāsmitārūpānugamātsamprajñātaḥ ||samādhi 17||

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo+anyaḥ ||samādhi 18||

bhavapratyayo videhaprakṛtilayānām ||samādhi 19|| śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ||samādhi 20||

tīvrasaṃvegānāmāsannaḥ ||samādhi 21|| mṛdumadhyādhimātratvāttato+api viśeṣaḥ ||samādhi 22|| īśvarapraṇidhānādvā ||samādhi 23|| kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ||samādhi 24||

tatra niratiśayaṃ sārvajñyabījam ||samādhi 25||

sa pūrveṣāmapi guruḥ kālenānavacchedāt ||samādhi 26|| tasya vācakaḥ praṇavaḥ ||samādhi 27|| tajjapastadarthabhāvanam ||samādhi 28||

tataḥ pratyakcetanā+adhigamo+apyantarāyābhāvaśca ||samādhi 29|| vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānava sthitatvāni cittavikṣepāste+antarāyāḥ ||samādhi 30|| duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ||samādhi 31||

tatpratiṣedhārthamekatattvābhyāsaḥ ||samādhi 32||

maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayānāṃ bhāvanātaścittaprasādanam ||samādhi 33||

pracchardanavidhāraṇābhyāṃ vā prāṇasya ||samādhi 34||

viṣayavatī vā pravṛtirutpannā sthitinibandhinī ||samādhi 35||

viśokā vā jyotiṣmatī ||samādhi 36||

vītarāgaviṣayaṃ vā cittam ||samādhi 37|| svapnanidrājñānālambanaṃ vā ||samādhi 38|| yathābhimatadhyānādvā ||samādhi 39|| paramāṇuparamamahattvānto+asya vaśīkāraḥ ||samādhi 40|| kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ||samādhi 41|| śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ||samādhi 42||

smṛtipariśuddhau svarūpaśūnyevā+arthamātranirbhāsā nirvitarkā ||samādhi 43|| etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ||samadhi 44||

sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam ||samādhi 45||

tā eva sabījaḥ samādhiḥ ||samādhi 46|| nirvicāravaiśāradye+adhyātmaprasādaḥ ||samādhi 47||

ṛtambharā tatra prajñā ||samadhi 48||

śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ||samādhi 49||

48 tajjaḥ saṃskāro+anyasaṃskārapratibandhī ||samādhi 50||

tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ||samādhi 51||

iti samādhipādaḥ ||1||

  1. prajñābhyāṃ sāmānyaviṣayā iti pāṭho+api dṛśyate|