vṛttiḥ --- kliśnantīti kleśā avidyādayo vakṣyamāṇāḥ| vihitaniṣiddhavyāmiśrarūpāṇi karmāṇi| vipacyanta iti vipākāḥ karmaphalāni jātyāyurbhogāḥ| āphalavipākāccittabhūmau śerata ityāśayo vāsanākhyasaṃskāraḥ| tairaparāmṛṣṭastriṣvapi kāleṣu na saṃspṛṣṭaḥ| puruṣaviśeṣo+anyebhyaḥ puruṣebhyo viśiṣyate iti viśeṣa īśvaraḥ īśanaśīla icchāmātreṇa sakalajagaduddharaṇakṣamaḥ| yadyapi sarveṣāmātmaṇāṃ kleśādisparśo nāsti tathāpi cittagatāsteṣāmupadiśyante| yathā yoddhṛgato jayaparājayau svāminaḥ| asya tu triṣvapi kāleṣu tathāvidho+api kleśādiparāmarśo nāsti| ataḥ savilakṣaṇa eva bhagavānīśvaraḥ| tasya ca tathāvidhamaiśvaryamanādeḥ sattvotkarṣāt| tasya sattvotkarṣasya prakṛṣṭājjñānādeva| na cānayorjñānaiśvaryayoritaretarāśrayatvaṃ parasparānapekṣatvāt| te dve jñānaiśvarye īśvarasattve vartamāne anādibhūte tena tathāvidhena sattvena tasyānādireva sambandhaḥ| prakṛtipuruṣasaṃyogaviyogayorīśvarecchāvyatirekeṇānupapatteḥ| yathetareṣāṃ prāṇināṃ sukhaduḥkhamohātmakatayā pariṇataṃ cittaṃ nirmale sāttvike dharmānuprakhye pratisaṅkrāntaṃ cicchāyāsaṃkrānte saṃvedyaṃ bhavati naivamīśvarasya| tasya kevala eva sāttvikaḥ pariṇāma utkarṣavānanādisambandhena bhogyatayā vyavasthitaḥ| ataḥ puruṣāntaravilakṣaṇatayā sa eva īśvaraḥ| muktātmanāntu punaḥpunaḥ kleśādiyogastaistaiḥ śāstroktairupāyairnivartitaḥ| asya punaḥ sarvadaiva tathāvidhatvānna muktātmatulyatvam| na ceśvarāṇāmanekatvam| teṣāṃ tulyatve bhinnābhiprāyatvāt kāryasyaivānupapatteḥ| utkarṣāpakarṣayuktatve ya evotkṛṣṭaḥ sa eveśvarastatraiva kāṣṭhāprāptatvādaiśvaryasya ||24||