vṛttiḥ --- tasya sārdhatrimātrikasya praṇavasya japo yathāvaduccāraṇaṃ tadvācyasya ceśvarasya bhāvanaṃ punaḥpunaścetasi niveśanamekāgratāyā upāyaḥ| ataḥ samādhisiddhaye yoginā praṇavo japyastadartha īśvaraśca bhāvanīya ityuktaṃ bhavati ||28||