vṛttiḥ --- kṣīṇā vṛttayo yasya sa kṣīṇavṛttistasya grahītṛgrahaṇagrāhyeṣvātmendriyaviṣayeṣu tatsthatadañjanatā samāpattirbhavati| tatsthatvaṃ tatraikāgratā| tadañjanatā tanmayatvam| kṣīṇabhūte citte viṣayasya bhāvyamānasyaivotkarṣaḥ| tathāvidhā samāpattistadrūpaḥ pariṇāmo bhavatītyarthaḥ| dṛṣṭāntamāhā+abhijātasyeva maṇeriti| yathā+abhijātasya nirmalasphaṭikamaṇestattadupādhivaśāt tattadrūpāpattirevaṃ nirmalasya cittasya tattadbhāvanīyavastūparāgāttattadrūpāpattiḥ| yadyapi grahītṛgrahaṇagrāhyeṣu ityuktaṃ tathāpi bhūmikākramavaśādgrāhyagrahaṇagrahītṛṣu iti bodhyam| yataḥ prathamaṃ grāhyaniṣṭha eva samādhistato grahaṇaniṣṭhastato+asmitāmātrarūpo grahītṛniṣṭhaḥ kevalasya puruṣasya grahīturbhāvyatvāsambhavāt| tataśca sthūlasūkṣmagrāhyoparaktaṃ cittaṃ tatra samāpannaṃ bhavati| evaṃ grahaṇe grahītari ca samāpannaṃ bodhyavyam ||41||