vṛttiḥ --- vṛttayaścittapariṇāmaviśeṣāḥ| vṛttisamudāyalakṣaṇasyā+avayavino yā+avayavabhūtā vṛttayastadapekṣayā tayappratyayaḥ (aṣṭā0 5|2|42)| etaduktaṃ bhavati --- pañca vṛttayaḥ kīdṛśyaḥ| kliṣṭā akliṣṭāḥ| kleśairvakṣyamāṇalakṣaṇairākrāntāḥ kliṣṭāḥ| tadviparītā akliṣṭāḥ ||5||