vṛttiḥ --- dvividho hi viṣayo dṛṣṭa ānuśravikaśca| dṛṣṭa ihaivopalabhyamānaḥ śabdādiḥ| devalokādāvānuśravikaḥ| anuśrūyate gurumukhādityanuśravo vedastata āgata ānuśravikaḥ| tayordvayorapi viṣayayoḥ pariṇāmavirasatvadarśanādvigatagardhasya yā vaśīkārasaṃjñā mamaite vaśyā nāhameteṣāṃ vaśya iti yo+ayaṃ vimarśastadvairāgyamucyate ||15||