vṛttiḥ --- viramyate+aneneti virāmo vitarkādicintātyāgaḥ| virāmaścāsau pratyayaśceti virāmapratyayaḥ| tasyābhyāsaḥ paunaḥpunyena cetasi niveśanam| tatra yā kācidvṛttirullasati tasyā neti netīti nairantaryeṇa paryudasanaṃ virāmapratyayābhyāsaḥ| tatpūrvaḥ samprajñātasamādhiḥ| saṃskāraśeṣo+anyastadvilakṣaṇo+ayamasamprajñāta ityarthaḥ| na tatra kiñcidvedyam| asamprajñāto nirbījaḥ samādhiḥ| iha caturvidhaścittasya pariṇāmaḥ --- vyutthānaṃ samādhiprārambha ekāgratā nirodhaśca| tatra kṣiptamūḍhe cittabhūmī vyutthānam| vikṣiptā bhūmiḥ satvodrekāt samādhiprārambhaḥ| niruddhaikāgrate ca paryantabhūmī| pratipariṇāmaṃ ca saṃskārāḥ| tatra vyutthānajanitāḥ saṃskārāḥ samādhiprārambhajaiḥ saṃskāraiḥ pratyāhanyante| tajjāścaikāgratājaiḥ| nirodhajanitairekāgratājā nirodhajāḥ saṃskārāḥ svarūpaṃ ca hanyante| yathā suvarṇasaṃvalitaṃ dhmāyamānaṃ sīsakamātmānaṃ suvarṇamalaṃ ca nirdahati| evamekāgratājanitān saṃskārān nirodhajāḥ svātmānaṃ ca nirdahanti ||18||